SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 149 // देवनरक तम्हे ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनादाहारयति / अवरावि य त्ति पुत्रजीवरसहरण्यपि च / 1 शतके पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, तम्ह त्ति यस्मादेवं तस्माच्चिनोति शरीरम्, उक्तं च तन्त्रान्तरे पुत्रस्य नाभौ मातुश्च उद्देशकः 7 सूत्रम् 62 हृदि नाडी निबध्यते। ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया॥१॥ इति // गर्भाधिकारादेवेदमाह कइण मित्यादि माइअंग गर्भस्य त्ति, आर्त्तवविकारबहुलानीत्यर्थः, मत्थुलुंग त्ति मस्तकभेजकम्, अन्ये त्वाहुः, मेदः फिप्फिसादि मस्तुलुङ्गमिति। पिइयंग योरूत्पाद त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, अट्ठिमिंज त्ति, अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररुपत्वान्मातापित्रोः साधारणानीति / अम्मापिइए णं ति, अम्बापैतृकम्, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रगानीत्यर्थः, जावइयं से कालं ति यावन्तं कालम्, से त्ति तत्तस्य वा जीवस्य, भवधारणीयं भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमित्यर्थः, अव्वावन्ने त्ति, अविनष्टम्, अहेणं ति, उपचयान्तिमसमयादनन्तरमेतदम्बापैतृकं शरीरम्, वोक्कसिज्जमाणे त्ति व्यवकृष्यमाणं हीयमानम् // 61 // गर्भाधिकारादेवापरं सूत्रम्- वर्णादि आदेयतादि जीवेणं भंते! गभगए समाणे नेरइएसु उववजेजा?, गोयमा! अत्थेगइए उव० अत्थेगइए नोउव०, से केणद्वेणं?, गोयमा! सेणं सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पज्जत्तए वीरियलद्धीए वेउब्वियलद्धीए पराणीएणं आगयं सोचा निसम्म पएसे निच्छुभइ नि०२ वेउब्वियसमुग्घाएणं समोहणइसमो०२ चाउरंगिणिं सेन्नं विउव्वइ चाउरंगिणीसेन्नं विउव्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम संगामेइ, से णं जीवे अत्थकामए रज्जका० भोगका० कामका० अत्थकंखिए रजकं० भोगकं० कामकं० अत्थपिवासिए रज्जपि० भोगपि० कामपि० तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविएएयंसि णं अंतरंसि कालं करेज नेरइएसु उववज्जइ, से तेणटेणं गोयमा! जाव अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववजेजा, जीवेणंभंते! प्रश्नाः / योन्या निष्क्रमणप्रकारप्रश्नाः। जातस्य शुभाशुभ प्रश्नाः / // 149 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy