________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 144 // विग्रहा सव्वे विसोलसदंडगा भाणियव्वा ॥सूत्रम् 58 // १शतके तत्र देशेन देश मिति, आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम् / उत्तरम्, सव्वेण वा देसमाहारेइ त्ति, उत्पत्त्यनन्तरसमयेषु / उद्देशक: 7 सूत्रम् 58 सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापिकागततैलग्राहकविमोचकापूपवद्, अत उच्यते, देशमाहारय नारकस्य तीति, सव्वेण वा सव्वं तिसर्वात्मप्रदेशैरुत्पत्तिसमय आहारपुद्गलानादत्त एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपव देशेन देशतयाऽऽदि दित्युच्यते, सर्वमाहारयतीति / उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वावर्त्तमानकालनिर्देशसा- आहारादि धाच्चोद्वर्त्तनादण्डकस्तदाहारदण्डकेन सह 4 / तदनन्तरं च नोद्वर्त्तनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डकी, उत्पन्नप्रतिपक्ष प्रश्नाः / सूत्रम् 59 त्वाच्चोद्वृत्ततदाहारदण्डकाविति / पुस्तकान्तरे तूत्पादतदाहारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको, जीवानां ततस्तूत्पादप्रतिपक्षत्वादुद्वर्त्तनाया उद्वर्तनातदाहारदण्डको, उद्वर्त्तनायांचोद्वृत्तः स्यादित्युद्वृत्ततदाहारदण्डको, कण्ठ्याश्चैत इति। विग्रहगतिएवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पादादि चिन्तितम्, अथाष्टाभिरेवार्द्धसर्वाभ्यामुत्पादाद्येव चिन्तयन्नाह नेरइएण मित्यादि जहा पढमिल्लेणन्ति यथा देशेन, ननु देशस्य चार्धस्य च को विशेष:?, उच्यते, देशस्त्रिभागादिरनेकधा, अर्द्ध त्वेकधैवेति // 58 // उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि जीवे णं भंते! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए?, गोयमा! सिय विग्गहगइसमावन्नए सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए। जीवाणंभंते! किं विग्गहगइसमावन्नया अविग्गहगइस०?, गोयमा! विग्गहगइस० वि अविग्गहगइस० वि।नेरइयाणंभंते! किं विगहगतिस० अविग्गहगतिस०?,गोयमा! सव्वेविताव होज्जा अविग्गहगतिस०१ अहवा अविगहगतिस० य विग्गहगतिसमावन्नेय 2 अहवा अविग्गहगतिसमावन्नगाय विग्गहगइस० य३॥एवं जीवेगिंदियवज्जो तियभंगो॥सूत्रम् प्रश्नाः / // 144 //