________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 143 // 1 शतके उद्देशक:७ सूत्रम् 58 नारकस्य देशेन देशतयाऽऽदि आहारादि प्रश्नाः / एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते?१, अथवा देशेन सर्वत उत्पद्यते?२, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देश उत्पद्यते? 3, अथवा सर्वात्मना सर्वत्र? 4, इति, एतेषु पाश्चात्यभङ्गौ ग्राह्यौ, यतः सर्वेण-सर्वात्मप्रदेशव्यापारेणेलिकागतौ यत्रोत्पत्तव्यं तस्य देश उत्पद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात्, कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्वस्थानमिति, एतच्च टीकाकारव्याख्यानं वाचनाऽन्तरविषयमिति // 57 // उत्पादे चाहारक इत्याहारसूत्रम् नेरइएणं भंते! नेरइएसु उववजमाणे किं देसेणं देसं आहा०१ देसेणं सव्वं आहा०२ सव्वेणं देसं आहा० ३सव्वेणं सव्वं आहा? 4, गोयमा! नो देसेणं देसं आहा० नो देसेणं सव्वं आहा० सव्वेण(णं) वा देसं आहा० सव्वेण(णं) वा सव्वं आहा०, एवं जाव वेमाणिए 2 / नेरइए णं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं उववट्टइ? जहा उववजमाणे तहेव उववट्टमाणेऽवि दंडगो भाणियव्वो 3 // नेरइएणं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं आहा० तहेव जाव सव्वेण(णं) वा देसं आहा०?, सव्वेण(णं) वा सव्वं आ०१, एवंजाव वेमाणिए 4 / नेरइ० भंते! नेर० उववन्ने किं देसेणं देसं उववन्ने, एसोऽवि तहेव जावसव्वेणंसव्वं उववन्ने?, जहा उववजमाणे उववट्टमाणे य चत्तारि दंडगा तहा उववन्नेणं उव्वट्टेण वि चत्तारि दंडगा भाणियव्वा, सव्वेणं सव्वं उववन्ने सव्वेण वा देसं आहा. सव्वेण वा सव्वं आहा०, एएणं अभिलावेणं उववन्ने वि उव्वट्टणेवि नेयव्वं ८॥नेरइएणं भंते! नेरइएसु उववजमाणे किं अद्धेणं अद्धं उववजइ? 1 अद्धेणं सव्वं उवव०? 2 सव्वेणं अद्धं उवव०? ३सव्वेणंसव्वं उवव०? 4, जहा पढमिल्लेणं अट्ठदंडगा तहा अद्धेण वि अट्ठ दंडगा भाणियव्वा, नवरं जहिं देसेणं देसं उवव० तहिं अद्धेणं अलु उवव० इति भाणियव्वं, एयं णाणत्तं, एते + देशेन यत्र उत्पत्तव्यम्, तत्र सर्वश उत्पद्यते, सर्वेण वा शरीरेण तत्र देशेनोत्पद्यते, सर्वेण वा शरीरेण इलिकागतौ देशेनोत्पद्यते, कन्दुकगतौ वा सर्वत्रोत्पद्यते, विमुच्य पूर्वस्थानम् / (श्रीभगवती अवचूर्णिः)। //