________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 141 // अत्थि णं भंते! सया समियं सुहमे सिणेहकाये पवडइ?, हंता अत्थि। से भंते! किं उद्दे पवडइ अहे पवडइ तिरिए पवडइ?, गोयमा! उड्डेवि पवडइ अहे पवडइ तिरिए वि पवडइ, जहा से बादरे आउयाए अन्नमन्नसमाउत्ते चिरं पिदीहकालं चिट्ठइ तहाणं से वि?,नो इणटेसमटे, से णं खिप्पामेव विद्धंसमागच्छइ सेवं भंते! सेवं भंतेत्ति!॥सूत्रम् ५६॥छट्ठो उद्देसोसमत्तो॥१-६॥ सदा सर्वदा, समियं ति सपरिमाणं न बादराप्कायवदपरिमितिमपि, अथवा सदे ति सवर्तुष, समित मिति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वज्जेत्ता / पायं ठवे सिणेहाइरक्खणट्ठा पवेसे वा॥१॥लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणार्थायेति, सूक्ष्मः स्नेहकाय इत्यप्कायविशेष इत्यर्थः, उज्वेत्ति, ऊर्ध्वलोके वर्तुलवैताढ्यादिषु, अहे त्ति, अधोलोकग्रामेषु, तिरियं ति तिर्यग्लोके दीहकालं चिट्ठइ त्ति तडागादिपूरणात्, विद्धंसमागच्छइ त्ति स्वल्पत्वात्तस्येति // 56 // प्रथमशते षष्ठः॥१-६॥ १शतके उद्देशक:६ सूत्रम् 56 सूक्ष्मस्नेहकायप्रश्नः। उद्देशकः७ सूत्रम् 57 नारकस्य देशेन देशादितयोत्पत्तिप्रश्नाः। ॥प्रथमशतके सप्तमोद्देशकः॥ अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः, विध्वंसमागच्छतीत्युक्तं प्राग्, इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा लोकस्थितिः प्रागुक्तेहापि सैव, तथा नेरइए त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसराऽऽयातमिहोच्यत इति, तत्राऽऽदिसूत्रम् नेरइए णं भंते! नेरइएसु उववजमाणे किं देसेणं देसं उववज्जइ देसेणं सव्वं उवव० सव्वेणं देसं उवव० सव्वेणं सव्वं उवव०?, गोयमा! नो देसेणं देसं उवव० नो देसेणं सव्वं उवव० नोसव्वेणं देसंउवव० सव्वेणंसव्वं उवव०,जहा नेरइए एवंजाववेमाणिए१॥ 0प्रथमचरमपौरुष्यौ शिशिरत्तौ ग्रीष्मे तु तयोरर्द्ध वर्जयित्वा स्नेहादिरक्षणार्थं लिप्तपात्राणि स्थापयेत् प्रविशेद्वा // 1 //