SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 137 // ५जीवा कम्मपइट्ठिया 6 अजीवा जीवसंगहिया 7 जीवा कम्मसंगहिया 8 / से केणटेणं भंते! एवं वुच्चइ?- अट्ठविहा जाव जीवा कम्मसंगहिया?, गोयमा! से जहानामए- केइ पुरिसे वत्थिमाडोवेइ वत्थिमाडोवित्ता उप्पिं सितं बंधइ 2 मज्झेणं गठिं बंधड़ 2 उवरिल्लं गंठिं मुयइ 2 उवरिल्लं देसं वामेइ 2 उवरिल्लं देसं वामेत्ता उवरिलं देसं आउयायस्स पूरेइ 2 उप्पिंसि तं बंधइ 2 मज्झिल्लं गंठिं मुयइ / सेनूणंगोयमा! से आउयाए तस्स वाउयायस्स उप्पिं उवरितले चिट्ठइ?, हंता चिट्ठइ,से तेणटेणंजाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमाडोवेइ 2 कडीए बंधइ२अत्थाहमतारमपोरसियंसि उदगंसि ओगाहेजा, सेनूणंगोयमा! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठइ?, हंता चिट्टइ, एवं वा अट्ठविहा लोयट्ठिई पण्णत्ता जावजीवा कम्मसंगहिया॥सूत्रम् 54 // पगइभद्दए त्ति स्वभावत एव परोपकारकरणशीलः, पगइमउए त्ति स्वभावत एव भावमार्दविकः, अत एव पगइविणीए त्ति तथा पगइउवसंते त्ति क्रोधोदयाभावात्, पगइपयणुकोहमाणमायालोभे सत्यपि कषायोदये तत्कार्याभावात् प्रतनुक्रोधादिभावः मिउमद्दवसंपन्ने त्ति मृदु यन्मार्दवम्, अत्यर्थमहङ्कतिजयस्तत्संपन्नः प्राप्तो गुरूपदेशाद्यः स तथा, आलीणे त्ति गुरुसमाश्रितः संलीनोवा, भद्दए त्ति, अनुपतापको गुरुशिक्षागुणात्, विणीए त्ति गुरुसेवागुणात्, भवसिद्धीया यत्ति भविष्यतीति भवा, भवा सिद्धिनिर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, सत्तमे उवासंतरे त्ति सप्तमपृथिव्या अधोवाकाशमिति / सूत्रसङ्ग्रहगाथे के?, तत्रौवासे त्ति सप्तावकाशान्तराणि, वायत्ति तनुवाताः घनवाताः, घणउदहि त्ति घनोदधयः, सप्त पुढवि त्ति नरकपृथिव्यः सप्तैव दीवा यत्ति जम्बूद्वीपादयोऽसङ्खयाताः, असङ्खयेया एवसागरालवणादयः, वास त्ति वर्षाणि भरतादीनि सप्तैव, नेरइयाइ त्ति चतुर्विंशतिदण्डकः अस्थि यत्ति, अस्तिकायाः पञ्च, समय त्ति कालविभागाः, कर्माण्यष्टौ, लेश्याः षट्, दृष्टयो मिथ्यादृष्ट्यादयस्तिस्रः, दर्शनानि चत्वारि ज्ञानानि पञ्च, सज्ञाश्चतस्रः, शरीराणि पञ्च योगास्त्रयः, उपयोगी द्वौ, द्रव्याणि षट्, 1 शतके उद्देशकः६ सूत्रम् 53 लोकालोकादिकुक्कुटीअण्डकादि भावानां शाश्वतत्वादिप्रश्नाः। सूत्रम् 54 तनुवातघनवातादि अष्टधा लोक. स्थिति प्रश्ना:।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy