________________ उद्देशक:६ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 135 // शाश्वतत्वा अत्थि त्ति, अस्त्ययं पक्षः, किरिया कज्जइ त्ति, क्रियत इति क्रिया, कर्म सा क्रियते भवति, पुट्ठ इत्यादेाख्या पूर्ववत् / १शतके कडा कज्जइ त्ति कृता भवति, अकृतस्य कर्मणोऽभावात्, अत्तकडा कज्जइत्ति, आत्मकृतमेव कर्म भवति, नान्यथा ।अणाणुपुत्विं | सूत्रम् 53 कडा कज्जइ त्ति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति / जहा नेरइया तहा एगिंदियवज्जा भाणियव्व त्ति | लोकानारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जाः, ते त्वन्यथा, तेषां हि दिक्पदे निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसि / लोका | दिकुक्कुटीमित्यादेर्विशेषाभिलापस्य जीवपदोक्तस्य भावात्, अत एवाह, एगिदिया जहा जीवा तहा भाणियव्व त्ति जाव मिच्छादसणसल्ले, अण्डकादि इह यावत्करणान्माणे माया लोभे पेजे, अनभिव्यक्तमायालोभस्वभावमभिष्वङ्गमात्रं प्रेम, दोसेऽनभिव्यक्तक्रोधमानस्वरूपम-8 भावानां प्रीतिमात्रं द्वेषः, कलहः राटिः, अब्भक्खाणेऽसद्दोषाविष्करणम्, पेसुन्ने प्रच्छन्नमसदोषाऽऽविष्करणम्, परपरिवाए विप्रकीर्ण दिप्रश्नाः। परेषां गुणदोषवचनम्, अरइरई, अरतिर्मोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः, विषयेषु मोहनीयोदयाच्चित्ताभिरतिः, अरतिरतिः, मायामोसे तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चन तन्मायामृषेति, मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति // 52 // एवं तावद्गौतमद्वारेण कर्म प्ररूपितम्, तच्च प्रवाहतः शाश्वतमित्यतः शाश्वतानेव लोकादिभावानोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह-8 तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अणगारे पगइभद्दए पगइमउए पगइविणीए पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीएसमणस्स भगवओ महावीरस्स अदूरसामंते उद्दजाणू // 135 // अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से रोहे नामं अणगारे जायसढे जाव पजुवासमाणे एवं वदासी-पुब्विं भंते! लोए पच्छा अलोए पुव्विं अलोए पच्छा लोए?, रोहा! लोए य अलोए य पुट्विंपेते पच्छापेते दोवि एए सासया