SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 132 // 1 शतके उद्देशकः६ सूत्रम् 51 लोकान्तस्यालोकान्त स्पर्शादि प्रश्ना : / सविसए ओभासइ अविसए ओभासइ?, गोयमा! सविसए ओभासइनो अविसए, तं भंते! आणुपुव्विं ओभासेइ अणाणुपुब्बिं ओभासइ?, गोयमा! आणुपुव्विं ओभासद नो अणाणुपुब्विं, तं भंते! कइदिसिं ओभासइ?, गोयमा! नियमा छद्दिसिंति। एतेषां च पदानां प्रथमोद्देशकनारकाऽऽहारसूत्र (वन्द्याख्या) दृश्येति / य एव, ओभासईत्यनेन सह सूत्रप्रपञ्च उक्तः स एवोज्जोयई त्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह, एव मुजोवेई त्यादि। स्पृष्ट क्षेत्रं प्रभासयतीत्युक्तम्, अथ स्पर्शनामेव दर्शयन्नाह सव्वंति त्ति प्राकृतत्वात् सर्वतः सर्वासु दिक्षु सव्वावंति त्ति प्राकृतत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिाप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्वं क्षेत्रम्, इतिशब्दो विषयभूतं क्षेत्रं सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनापोव्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा सह व्यापेन, आतपव्याप्त्या यत्तत्सव्यापम्, इतिशब्दस्तु तथैव / फुसमाणकालसमयं ति स्पृश्यमानक्षणे, अथवा स्पृशतः सूर्यस्य स्पर्शनायाः कालसमयः स्पृशत्कालसमयस्तत्राऽऽतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यादिति प्रश्नः, हन्तेत्याधुत्तरम्, स्पृश्यमानस्पृष्टयोश्चैकत्वंप्रथमसूत्रादवगन्तव्यमिति॥५०॥स्पर्शनामेवाधिकृत्याह लोयंते भंते! अलोयतं फुसइ अलोयंते विलोयतं फुसइ?, हंता गोयमा! लोयंते अलोयतं फुसइ अलोयंते विलोयतं फुसइ ३।तंभंते! किं पुटुंफुसइ अपुढेफुसइ? जाव नियमा छद्दिसिंफुसइ। दीवंते भंते! सागरंतं फुसइ सागरते विदीवंतंफुसइ?, हंता जाव नियमा छद्दिसिं फुसड़, एवं एएणं अभिलावेणं उदयंते पोयंतं फुसइ छिदंते दूसंतं छायंते आयवंतंजाव नियमा छद्दिसिंफुसइ / / सूत्रम् 51 // लोयंते भंते! अलोयंत मित्यादि, लोकान्तः सर्वतो लोकावसानम्, अलोकान्तस्तु तदनन्तर एवेति / इहापि पुढे फुसई 3 // 132 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy