________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 131 // पभासेइ॥तंभंते! किंपुढे ओभासेइ अपुढे ओभासेइ?,जाव छद्दिसिं ओभासेति, एवं उज्जोवेइ तवेइ पभासेइ जाव नियमा छद्दिसिं॥ 1 शतके से नूणं भंते! सव्वंति सव्वावंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुढे त्ति वत्तव्वं सिया?, हंता! उद्देशकः 6 सूत्रम् 50 गोयमा! सव्वंति जाव वत्तव्वं सिया॥तंभंते ! किं पुढे फुसइ अपुढे फुसइ? जाव नियमा छद्दिसिं // सूत्रम् 50 // / सूर्यस्योजावइयाओ, इत्यादि, यत्परिमाणा दुवासंतराओ त्ति, अवकाशान्तरादाकाशविशेषादवकाशरूपान्तरालाद्वा, यावत्यव दयास्त कालेडकाशान्तरे स्थित इत्यर्थः, उदयंते त्ति, उदयन्नुद्गच्छञ्चक्खुप्फासं ति, चक्षुषो दृष्टेः स्पर्श इव स्पर्शो न तु स्पर्श एव चक्षुषोऽप्राप्त- न्तराल प्रश्रा:। कारित्वादिति चक्षुःस्पर्शस्तम्, हव्वं ति शीघम्, स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (47263) च साधिकायां वर्तमान उदये दृश्यते, अस्तसमयेऽप्येवम्, एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, सस च स्थानान्तरादवसेयः, सव्वओ समंत त्ति सर्वतः सर्वासु दिक्षु समन्ताद्विदिक्षु, एकार्थोवैतौ, ओभासेई त्यादि अवभासयतीषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते, उद्द्योतयति भृशं प्रकाशयति यथा स्थूलमेव दृश्यते, तपत्यपनीतशीतं करोति यथा वा सूक्ष्म पिपीलिकादि दृश्यते तथा करोति, प्रभासयत्यतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु, दृश्यते तथा करोतीति / एतत्क्षेत्रमेवाश्रित्याह तं भंते त्यादि, तं भंते त्ति यत् क्षेत्रमवभासयति यदु(उद्)द्योतयति तपति प्रभासयति च तत् क्षेत्रं किं भदन्त! स्पृष्टमवभासयत्यस्पृष्टमवभासयति?, इह यावत्करणादिदं दृश्यं गोयमा! पुढे ओभासेइ नो. अपुट्ठम्, तं भंते! ओगाढं ओभासेइ अणोगाढं ओभासेइ?, गोयमा! ओगाढं ओभासेइ नो अणोगाढं, एवं अणंतरोगाढं ओभासेइ नो // 131 // परंपरोगाढं, तं भंते! किं अणुं ओभासइ बायरं ओभासइ?, गोयमा! अणुंपि ओभासइ बायरंपि ओभासइ, तं भंते! उर्ल्ड ओभासइ तिरिय ओभासइ अहे ओभासइ?, गोयमा! उड्डंपि३, तं भंते! आई ओभासइ मज्झे ओभासइ अंते ओभासइ?, गोयमा! आई 3, तं भंते!,