SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यह श्रीअभयवृत्तियुतम् भाग-१ // 130 // १शतके उद्देशक: सूत्रम् 50 सुर्यस्यो न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह णवरं णाणत्तं जाणियव्वं जं जस्स त्ति, यल्ले श्यादिगतं यस्य ज्योतिष्कादेः नानात्वमितरापेक्षया भेदस्तज्ज्ञातव्यमिति, परस्परतो विशेषं ज्ञात्वैतेषांसूत्राण्यध्येयानीतिभावः / तत्र लेश्याद्वारे, ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्ञिनांतत्रोपपताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात् / तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः / ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति, वैमानिकसूत्राणि चैवमध्येयानि संखेज्जेसु णं भंते! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया ठिइठाणा पन्नत्ते? त्येवमादीनि // 49 // प्रथमशते पञ्चम उद्देशः समाप्तः // 1-5 // वास्त ॥प्रथमशतके षष्ठोद्देशकः॥ अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः, अनन्तरोद्देशकेऽन्तिमसूत्रेष्वसंखेज्जेसु णं भंते! जाव जोतिसियवेमाणियावासेसु तथा संखेज्जेसुणं भंते! वेमाणियावाससयसहस्सेस्वित्येतदधीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एवेति तद्गतदर्शनं प्रतीत्य तथा जावंत इति यदुक्तमादिगाथायां तच्च दर्शयितुमाह जावइयाओ य णं भंते! उवासंतराओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति अत्थमंते वि य णं सूरिए तावतियाओ चेव उवासंतराओचक्खुप्फासंहव्वमागच्छति?, हंता! गोयमा! जावइयाओणंउवासंतराओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति?, अस्थमंते विसूरिए जाव हव्वमागच्छति / जावइयाणं भंते! खित्तं उदयंते सूरिए आतावेणं सव्वओसमंता ओभासेड़ उज्जोएइ तवेइ पभासेइ, अत्थमंते वियणं सूरिए तावइयं चेव खित्तं आयावेणं सव्वओसमंता ओभासेइ 4?, हंता गोयमा! जावतियण्णं खेत्तं जाव B // 130 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy