SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सूत्रम् पृष्ठः श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः क्रमः विषयः सूत्रम् पृष्ठः क्रमः विषयः तुङ्गिकायां जातिसंपन्नकुत्रिका [2.7] 2 शतके उद्देशकः 7 पणभूतादिश्रीपार्धापत्यागमनम् / 108 227 देवाधिकारः। श्रमणोपासकानां पापित्यपर्युपासना। 109 229 देवानांप्रकारस्थानादि प्रश्नाः। श्रमणोपासक प्रश्ना: चातुर्यामधर्मकथनम्। [2.8] 2 शतके उद्देशकः 8 संयमतपादिफल प्रश्नाः। चमरचंचाऽधिकारः। कालिकपुत्रादीनामुत्तराणि। 110 230 1 असुरराजचमरसुधर्मासभास्थान श्रीगौतमस्यभिक्षापर्यटनम् / संयमतपफलादि प्रश्नः। अरुणवरद्वीपतिगिच्छकूटस्थविरोत्तरश्रुत्वाकौतुकं श्रीवीरभगवन्तं पद्मवरवेदिका मणिपीठिकाऽरुणोदयनिवेदनम् भगवतःतदेव प्ररूपणा च / 111 232 समुद्र चमरचंचादिवर्णनम्। श्रमणमाहनयोः पर्युपासना। [2.9) 2 शतके उद्देशकः 9 याश्रवणज्ञानविज्ञानादि सिद्धिअन्ता। समयक्षेत्र प्रश्नः। उत्तरोत्तरफल प्रश्नाः। 112 234 जम्बूद्वीप 2 इति नाम प्रश्नः। उष्णजलकुण्ड प्रश्नः / राजगृहस्य बहिर्वेभारपर्वत किंतावत्लोक प्रश्नः। स्याधोमहातपोपतीरप्रभवनामाऽयहूद प्रश्नाः।११३ 236 / [2.10] 2 शतके उद्देशक: 10 [2.6] 2 शतके उद्देशकः 6 अस्तिकायाधिकारः। भाषाऽधिकारः। द्रव्यादितःधर्मास्तिकायादि प्रश्नाः। भाषाऽवधारणी प्रश्नः। एकप्रदेशोनधर्मास्तिकायादियथाप्रज्ञापनायांभाषापदम् / 114 237 / वक्तव्यता प्रश्नाः। 117 118 // 7 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy