SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ कम: श्रीभगवत्यङ्गं श्रीअभय श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः वृत्तियुतम् भाग-१ // // 10 11 विषयः सूत्रम् पृष्ठः क्रमः विषयः सूत्रम् पृष्ठः उत्थानादिगुणोजीव: मत्यादिउपयोगं ईशानेन्द्रसामानिककुरुदत्त शक्तिप्रश्नः। गच्छतीति जीवभावोपदर्शनं प्रश्नाः। 120 शेर्षेद्राणाञ्च शक्तिप्रश्नः। आकाशभेद प्रश्नः / लोकाकाशे जीवादिरूप्यादि वायुभूतेर्वम्दनं मोकाया भगवद्विहारक्ष। 133 267 स्कंधादिअवस्थान प्रश्राः। 121 250 ईशानेन्द्रदेवर्धिप्रादुर्भावतिरोभावी निरीक्ष्य अलोकाकाशे किं जीव इत्यादिप्रश्नाः। 122 / 253 तस्य प्राप्ति प्रश्नः। तामले: प्राणामा प्रव्रज्या। 134 268 धर्मास्तिकायमहत्वादिप्रश्नाः। 123 253 तामलेरनशनम्, अनिन्द्रबलीचचाऽसुरदेवानां धर्मास्तिकायस्याधोलोकस्पर्शनादिप्रश्नाः। 124 254 निदानप्रार्थना, तूष्णीकः, अनादरः। 135 274 धर्मास्तिकायस्य रत्नाप्रभापृथिव्यादीनां तामलेरीशानेन्द्रत्वेनोत्पादः। नापाका 136 136 276 स्पर्शनाप्रश्नाः। 125 254 12 ईशानेन्द्रकृताऽसुराणांशिक्षा क्षमायाचना. 3 शतके उद्देशकः 1 क्षमापर्युपासनादि। ईशानेन्द्र स्थिति गतिश्च / 137 277 कीदृशी चमरविकुर्वणा शक्ति / सौधर्मेशानयोर्विमानोच्चनीचत्व प्रश्नाः। 28 चमरविकुर्वणशक्ती अग्निभूति प्रश्नः। 126 256 तयोमिलापादि प्रश्नाः। 139 चमरसामानिकादीनां विकुर्वणशक्ती प्रश्नाः।१२७ 259 तयोर्विवादादि प्रश्नाः। 140 281 वायुभूतेरश्रद्धा भगवन्तं पृच्छा। 128 260 सनत्कुमारस्य भवसिद्धिकत्वस्थित्यादि वायुभूतिरग्निभूत्योः क्रमेण वैरोचननागकुमार प्रश्नाः / 141 286 ज्योतिषशक्रेन्द्र शक्तिप्रश्नाः। 129 261 3.2] 3 शतके उद्देशकः 2 तिष्यकानगारशक्रसामानिक शक्तिप्रश्नाः। 130 264 असुरकुमाराणां निवासस्थानं तिर्यगादौ गमनशक्तिईशानेन्द्रवैक्रिय शक्तिप्रश्नः। 131 266 गमने रत्नग्रहणमप्सराभोगश्चादिप्रश्नाः। 142 283 14 280
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy