________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 6 // श्रीभगवत्यहसूत्रस्य विषयानुक्रमः विषयः सूत्रम् पृष्ठः क्रमः विषयः सूत्रम् पृष्ठः श्रीवीरसर्वज्ञताकथनम्। 90 189 समुद्धातः। श्रीवीरस्योदारादिशरीरं प्रेक्ष्य हर्षः पर्युपासना।। 20. सप्तसमुद्धात प्रश्नाः / (ज्ञानेन ज्ञात्वा) श्रीवीरस्य पृच्छापूर्व द्रव्यादितः [2.3] 2 शतके उद्देशक: 3 सान्ततादि शङ्कानिरासनं वलन्वशा दि 1 रत्नप्रभाया आयामादि प्रश्नाः। द्वादशमरण प्रश्ननिराकरणम्।। ___ 91 196 रत्नप्रभायां जीवोस्योत्पन्नपूर्वता प्रश्नाः। प्रतिबोधः ।धर्मनिशमितुमिच्छा। [2.4] 2 शतके उद्देशकः 4 / पर्षदि धर्मकथनं दीक्षायाचना दीक्षा नैर्ग्रन्थं इन्द्रियसंस्थानविषयादि प्रश्नाः। प्रवचनं पुरतः कृत्वा विहरणम्। 92 अलोकस्य स्पर्शनादि प्रश्नाः। कृतङ्गलानगरीतः [2.5] 2 शतके उद्देशकः 5 छत्रपलाशचैत्यत: निष्क्रमणकादशाङ्गाध्ययन अन्यतीर्थिक विचारः। भिक्षुप्रतिमागुणरत्नसंवत्सरादितपकर्मादिभि अन्ययूथिकस्य निग्रंथदेवपरिचारणरात्मानं भावयन्तिष्ठति। 93 205 द्विवेदवेदनादि प्रश्नाः। 100 220 तपस्कर्मणा शुष्कादिधर्मनीसंततोजातः। उदकतिर्यग्मनुष्यादिगर्भ प्रश्नाः। 101 222 धर्मजागरिकाऽनशनमनोरथोभगवदनुज्ञादि। 94 211 कायभवस्थता बीजकालौ प्रश्री। 102-103222 विपुलपर्वतारोहणदर्भसंस्तारकपादोपगमन पुत्रबीजं बीजपुत्रा मैथुनासंयम प्रश्नाः।। 104-106223 प्रत्याख्यानसमाधिप्राप्त कालगतः। अच्युत तुङ्गिकाश्रावकाः / ऋद्धिव्यवसायादि। कल्पोपपातश्च्युत्वामहाविदेहे सेत्स्यति। 95-96 213 लब्धार्थादिअर्थपरमार्थादिप्रतिलाभ२ शतके उद्देशकः 2 तपःकर्मादिरताः। 107 224 - 00mms // 6 // [2.2]