SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ पृष्ठः 161 क्रमः 2 श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः 3 [2.1] क्रमः विषयः सूत्रम् प्रशस्तादि विचारप्रश्नाः। अवकाशान्तरादि तनुवातादिनारकादिपुद्गलादीनां गुरुत्वलघुत्वविचारप्रश्नाः। लाघविकं क्रोधाद्यभावकाङ्गाद्यभावानां प्रशस्तता प्रश्नाः। अन्ययूथिकानां इहपरभवायु:करणे विप्रतिपत्ति प्रश्नाः। श्रीपाश्र्धापत्यकालस्यवैशिकपत्रस्य श्रीमहावीरजिनस्थविरान् प्रति सामायिकप्रत्याख्यानादिविषये प्रश्नाः / अप्रत्याख्यानक्रियासाम्यमीश्वरेतरयोःप्रश्नाः। 77 आधाकर्मेतरभोगफलप्रश्नाः। स्थिरबालपंडितशाश्वतत्वादि प्रश्नाः। 79 10] 1 शतके उद्देशक: 10 परमाणुस्नेहभाषाकर्मक्रियाऽऽदिषु अन्यतीर्थिकवक्तव्यता प्रश्नाः। भाषाऽभाषेत्यादि अकरणतःक्रियादि प्रश्नाः। विषयः सूत्रम् पृष्ठः एकसमये द्विक्रियेति अन्ययथिक प्रश्नः। 81 179 जीवानांमुत्पादविरह प्रश्नाः / 82 180 उद्देसकसमाप्तिाँतमस्वामिवन्दनच। 83(?) - 2 शतके उद्देशकः 1 उच्छ्वासः स्कन्दकश्च। एकेन्द्रियादि जीवानां उच्छ्रासादि प्रश्नाः। 84 / जीवादिपञ्चविंशतिपदेषुवायुनामपिचोच्यासादि प्रश्नाः ।उच्छ्वासादिद्रव्याणां स्वरूप प्रश्नाः। 85 वायुकाय स्वकायस्थितिसशरीरनिष्क्रमणादि प्रश्नाः। मृतसाधुजीवस्य मनुष्यत्वादि संसारवृद्धिप्रश्नाः। मुनिजीवस्य प्राणभूतादिभवन प्रश्नाः। 88 पारगतसिद्धिरादि प्रश्नाः। श्रीगौतमस्वामिवन्दनम्। 89 186 स्कन्दकचरितम् / स्कन्दकपरिव्राजकं प्रति पिङ्गलकस्य लोकजीवादीनां सान्ततादि प्रश्नाः। स्कन्दकस्य शङ्का श्रीवीरं प्रतिगमनं श्रीगौतमस्याऽऽदरम् 184 171 466 W- 006
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy