SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 128 // भङ्गकस्थानविशिष्टानि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्तानामेकदैव बहूनां भावादिति / विकलेन्द्रियसूत्राणि च १शतके पृथिवीकायिकसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे च बेइंदिया णं भंते! किं सम्मद्दिट्ठी उद्देशक:५ सूत्रम् 49 मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! सम्मद्दिट्ठीवि मिच्छद्दिट्ठीवि नोसम्मामिच्छादिट्ठी, सम्मइंसणे वट्टमाणा बेइंदिया किं कोहोवउत्ते? द्वींद्रियादित्यादि प्रश्नोत्तरमशीतिर्भङ्गकाः / तथा ज्ञानद्वारे बेइंदिया णं भंते! किं णाणी अन्नाणी?, गोयमा! णाणीवि अन्नाणीवि, जइ णाणी वैमानिकान्त दण्डकानां दुनाणी मइणाणी सुयणाणी य शेषं तथैवाशीतिश्च भङ्गा इति / योगद्वारे बेइंदिया णं भंते! किं मणजोगी वइजोगी कायजोगी?, स्थित्यादिगोयमा! णो मणजोगी वइजोगी कायजोगी य शेषं तथैव / एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि // पंचेंदिये त्यादि जहिं सत्तावीसं भंग दशस्थानेषु क्रोधाधुत्ति, यत्र नारकाणांसप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकम्, तच्च जघन्यस्थित्यादिकं पूर्वं दर्शितमेव, भङ्गकाभावश्च पयुक्तानां विविधभग क्रोधाधुपयुक्तानां बहूनामेकदैव तेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः, असंखेज्जेसु प्रश्राः / णं भंते! पंचिंदियतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पन्नत्ता?, गोयमा? चत्तारि, तंजहा- ओरालिए वेउबिए तेयए कम्मए, सर्वत्र चाभङ्गकमिति / तथा संहननद्वारे पंचिंदियतिरिक्खजोणियाणं केवइया संघयणा पन्नत्ता?, गोयमा! छ संघयणा पं०, तंजहा- वइरोसहनारायं जाव छेवट्ठ ति / एवं संस्थानद्वारेऽपि छ संठाणा पन्नत्ता, तंजहा- समचउरंसे 6 / एवं लेश्याद्वारे कइ लेसाओ पन्नत्ताओ?, गोयमा! छ लेस्सा प०, तंजहा- किण्हलेस्सा 6 // मणुस्साणवि त्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, एतदेवाह जेही त्यादि, तत्र नारकाणांजघन्यस्थितावेकादिसङ्ख्या 8 // 128 // तान्तसमयाधिकायां 1 तथा जघन्यावगाहनायां 2 तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां 3 मिश्रे च 4 अशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणं च तदल्पत्वमेवेति, नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह जेसु
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy