________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 125 // १शतके उद्देशक:५ सूत्रम् 48 पृथिवीकायिकानां स्थित्यादिदशस्थानेषु क्रोधाधुपयुक्तानां विविधभङ्ग प्रश्नाः / असंखेल्जेसु णं भंते! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पण्णत्ता?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा- जहनिया ठिई जाव तप्पाउग्गुक्कोसिया ठिई। असंखेजेसुणं भंते! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहन्नियाए ठितीए वट्टमाणा पुढविक्काइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्तावि माणोवउत्ताविमायोवउत्ताविलोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेसुवि ठाणेसु अभंगयं, नवरंतेउलेस्साए असीतिभंगा, एवं आउक्काइयावि, तेउक्काइयवाउक्काइयाणंसव्वेसुवि ठाणेसु अभंगयं॥ वणस्सइकाइया जहा पुढविक्काइया।सूत्रम् 48 // एवं पुढविक्काइयाणं सव्वेसु ठाणेसु अभंगयं त्ति, पृथिवीकायिका एकैकस्मिन् कषाय उपयुक्ता बहवो लभ्यन्त इत्यभङ्गक दशस्वपि स्थानेषु, नवरं तेउलेसाए असीई भंग त्ति, पृथिवीकायिकेषुलेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्च्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति,ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका भवन्तीति / इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्र च नवरं णाणत्तं जाणियव्व मित्येतस्यानुवृत्ते नात्वमिह प्रश्नत उत्तरतश्चावसेयम्, तच्च शरीरादिषु सप्तसुद्वारेष्विदमसंखिज्जेसुणं भंते! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता?, गोयमा! तिन्नि सरीरा, तंजहा-ओरालिए तेयए कम्मए, एतेषु च कोहोवउत्तावि माणोवउत्तावी त्यादि वाच्यम्, तथाऽसंखेज्जेसु णं जाव पुढविकाइयाणं सरीरगा किंसंघयणी? इत्यादि तथैव, नवरं पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति, एवं संस्थानद्वारेऽपि, किन्तूत्तरे हुंडसंठियैतावदेव वाच्यं न तु दुविहा सरीरगा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरवेउब्विया येत्यादि, पृथिवीकायिकानां तदभावादिति / लेश्याद्वारे पुनरेवं वाच्यं-पुढविक्काइयाणं भंते! कइ लेस्साओ // 128