SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 124 // चउसट्ठीएणं भंते! असुरकुमारवाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा पण्णत्ता?, गोयमा! असंखेज्जा ठितिठाणा पण्णत्ता, तंजहा जहन्निया ठिई जहा नेरइया तहा, नवरं पडिलोमा भंगा भाणियव्वा सव्वेवि ताव होज लोभोवउत्ता, अहवालोभोवउत्ता यमायोवउत्तेय, अहवालोभोवउत्तायमायोवउत्ताय, एएणंगमेणंनेयव्वंजावथणियकुमारा, नवरंणाणत्तं जाणियव्वं / / सूत्रम् 47 // असुरकुमारप्रकरणे पडिलोमा भंग त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह सव्वेवि ताव होज्ज लोहोवउत्त त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भङ्गको, एवं सप्तविंशतिर्भङ्गकाः कार्याः, नवरं णाणत्तं जाणियव्वं ति नारकाणामसुरकुमारदीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राण्युत्तरसूत्राणि चाध्येयानीति हृदयम्, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेश्यासूत्रेषु भवति, तच्चैवं चउसठ्ठीए णं भंते! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी?, गोयमा! असंघयणी, जे पोग्गला इट्ठा कंता ते तेसिं संघायत्ताए परिणमंति, एवं संठाणेवि, नवरं भवधारणिज्जा समचउरंससंठिया उत्तरवेउब्विया अन्नयरसंठिया एवं लेसासुवि, नवरं कइ लेस्साओ पन्नत्ताओ?, गोयमा! चत्तारि, तंजहा- किण्हा नीला काऊ तेऊलेसा, चउसठ्ठीए णं जाव कण्हलेसाए वट्टमाणा किं कोहोवउत्ता?, गोयमा! सव्वेवि ताव होज्ज लोहोवउत्ते त्यादि, एवं नीलाकाऊतेऊवि नागकुमारादिप्रकरणेषु तु चुलसीए नागकुमारावाससयसहस्सेस्वित्येवं चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई त्यादेर्वचनात् प्रश्नसूत्रेषु भवनसङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति // 47 // १शतके उद्देशक:५ सूत्रम् 47 असुरकुमाराणां स्थित्यादिदशस्थानेषु प्रतिलोमेन लोभाधुपयुक्तानां विविधभङ्गप्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy