________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 123 // स्यातां सन्नी नेरइएसुं उरलपरिच्चायणंतरे समए। विभंग ओहिं वा अविग्गहे विग्गहे लहइ॥१॥ अस्सन्नी नरएसुं पज्जत्तो जेण लहइ १शतके विभंगं / नाणा तिन्नेव तओ अन्नाणा दोन्नि तिन्नेव ॥२॥एवं तिन्नि णाणे त्यादि, आभिनिबोधिकज्ञानवत्सप्तविंशतिभङ्गकोपेता- उद्देशक:५ सूत्रम् 46 न्याधानि त्रीणि ज्ञानान्यज्ञानानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये नारकाणां स्यातामिति / तिन्नि अन्नाणाइ मित्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी विवक्ष्येते तदाशीतिर्भङ्गा लभ्यन्ते, (7) दर्शन (८)ज्ञान अल्पत्वात्तेषाम्, किन्तु जघन्यावगाहनास्ते ततोजघन्यावगाहनाऽऽश्रयेणैवाशीतिर्भङ्गकास्तेषामवसेयेति॥योगद्वार एवं काय (9) योगो जोए त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथापि तस्याविवक्षणात् सामान्यकाययोगाश्रयणाच्च (10) पयोगेषु क्रोधाधुपसप्तविंशतिरुक्तेति // उपयोगद्वारे सागारोवउत्त त्ति, आकारो विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोऽनाकारः युक्तानां सामान्यग्राहीत्यर्थः / णाणत्तं लेसासु त्ति, रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, विविधभङ्ग प्रश्ना : / तासां भिन्नत्वाद्, अत एव तद्दर्शनाय गाथा काऊ, इत्यादि, तत्र तइयाए मीसिय त्ति वालुकाप्रभाप्रकरण उपरितननरकेषु कापोत्यधस्तनेषु तु नीली भवतीति यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्ये इत्यर्थः, यच्च सूत्राभिलापेषु नरकावाससङ्ख्यानानात्वं त तीसा य पन्नवीसे त्यादिना पूर्वप्रदर्शितेन समवसेयमिति, एवं सूत्राभिलापः कार्यः, सक्करप्पभाए णं भंते! पुढवीए पणवीसाए। निरयावाससयसहस्सेसु एक्कमेकसि निरयावासंसि कइ लेस्साओ पन्नताओ? गोयमा! एगा काउलेस्सा पण्णत्ता / सक्करप्पभाए णं भंते! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ते? त्यादि जाव सत्तावीसं भंगा। एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः॥४६॥ ®सञ्ज्ञी, औदारिकपरित्यागानन्तरसमयेऽविग्रहो विग्रहो वा नैरयिकेषु लभते विभङ्गमवधिं वा॥ 1 // असञी येन पर्याप्तः सन् विभङ्ग लभते नरकेषु / ततो ज्ञानानि त्रीणि, अज्ञानानि त्रीणि द्वे वा // 2 // // 123 //