SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 122 // 1 शतके उद्देशक:५ सूत्रम् 46 नारकाणां | (7) दर्शन (8) ज्ञान | (9) योगो | (10) पयोगेषु क्रोधाद्यप चुक्ताना विविधभङ्ग प्रयोजनं येषांतानि भवधारणीयान्याजन्मधारणीयानीत्यर्थः, उत्तरवेउब्विय त्ति पूर्ववैक्रियापेक्षयोत्तराणि, उत्तरकालभावीनि वैक्रियाण्युत्तरवैक्रियाणि, हुंडसंठिय त्ति सर्वत्रासंस्थितानि // 45 // इमीसेणंजाव किं सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, तिन्निवि। इमीसेणंजावसम्मइंसणे वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादसणेवि, सम्मामिच्छादसणे असीति भंगा॥ इमीसे णं भंते! जाव किं नाणी अन्नाणी?, गोयमा! णाणीवि अन्नाणीवि, तिन्नि नाणाइं नियमा, तिन्नि अन्नाणाईभयणाए। इमीसेणं भंते! जाव आभिणिबोहियनाणे वट्टमाणा सत्तावीसंभंगा, एवं तिन्नि नाणाइं तिन्नि अन्नाणाईभाणियव्वाई॥इमीसे णंजाव किंमणजोगी वइजोगी कायजोगी,? तिन्निवि / इमीसेणंजाव मणजोए वट्टमाणा कोहोवउत्ता?, सत्तावीसं भंगा। एवं वइजोए एवं कायजोए॥ इमीसे णं जाव नेरइया किं सागारोवउत्ता अणागारोवउत्ता?,गोयमा! सागारोवउत्तावि अणागारोवउत्तावि। इमीसेणंजावसागारोवओगेवट्टमाणा किं कोहोवउत्ता?,सत्तावीसं भंगा। एवं अणागारोवउत्तेवि सत्तावीसं भंगा॥ एवं सत्तवि पुढविओ नेयव्वाओ, णाणत्तं लेसासु गाहा-काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए। पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥१॥सूत्रम् 46 // दृष्टिद्वारे सम्मामिच्छादसणे असीइभंग त्ति मिश्रदृष्टीनामल्पत्वात्तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपिलभ्यत इत्यशीतिभङ्गाः॥ ज्ञानद्वारे तिन्नि णाणाई नियम त्ति ये ससम्यक्त्वा नरकेषूत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात्त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सज्ञिभ्योऽसज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये सज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात्त्यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषांपूर्वमज्ञानद्वयं पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते तिन्नि अण्णाणाई भयणाए त्ति भजनया विकल्पनया कदाचिढे कदाचित्रीणीत्यर्थः, अत्रार्थे गाथे प्रश्रा // 122 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy