________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 120 // नारकाणां जघन्यादि असङ्ख्यात (2) अवगाहना पुढविए जाव नेरइयाणं सरीरया किं संघयणी पन्नत्ता?, गोयमा ! छण्हं संघयणाणं अस्संघयणी, नेवट्ठी नेव छिरा नेवण्हारूणि जे १शतके पोग्गला अणिट्ठा अकंता अप्पिया असुहा अमणुन्ना अमणामा, एतेसिं सरीरसंघायत्ताए परिणमंति // इमीसे णं भंते! जाव छण्हं उद्देशक:५ सूत्रम् 45 संघयणाणं असंघयणे वट्टमाणाणं नेरइया किंकोहोवउत्ता? सत्तावीसं भंगा॥इमीसेणं भंते! रयणप्पभा जाव सरीरया किं संठिया पन्नत्ता?,गोयमा! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरविउव्विया य, तत्थणंजे ते भवधारणिज्जा ते हुंडसंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिया पण्णत्ता / इमीसे णं जाव हुंडसंठाणे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा॥ इमीसेणं भंते! रयणप्पभाए पुढवीए नेरइयाणं कति लेस्साओ पन्नत्ताओ?, गोयमा! एगा काउलेस्सा पण्णत्ता / इमीसे णं (3) शरीर भंते! रयणप्पभाए जाव काउलेस्साए वट्टमाणा सत्तावीसं भंगा।सूत्रम् 45 // (4) संहनन (4) संस्थान ओगाहणाठाण त्ति, अवगाहन्त आसते यस्यां सावगाहना तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि प्रदेशवृद्ध्या विभागाः, | (6) लेश्या अवगाहनास्थानानि, तत्र जहन्निय त्ति जघन्याङ्गलासङ्खयेयभागमात्रा सर्वनरकेषु, तप्पाउग्गुक्कोसिय त्ति तस्य विवक्षितनरकस्य स्थानेषु क्रोधाधुपप्रायोग्या या, उत्कर्षिका सा तत्प्रायोग्योत्कर्षका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमङ्गलषट्कं चेति / जहन्नियाए युक्तानां इत्यादि जघन्यायां तस्यामेव चैकादिसङ्ख्यातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाधुपयुक्त प्रश्नाः / एकोऽपि लभ्यतेऽतोऽशीतिर्भङ्गाः। असंखेज्जपएसे त्यादि, असङ्ख्यातप्रदेशाधिकायां तत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात्तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावान्मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिर्भङ्गा भवन्तीति / ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति तेषां जघन्यस्थितिकत्वेन सप्तविंशतिर्भङ्गकाः प्राप्नुवन्ति जघन्यावगाहनत्वेन / चाशीतिरिति विरोधः?, अत्रोच्यते,जघन्यस्थितिकानामपि जघन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन विविधभङ्ग // 120 //