________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 119 // गाहना त्वेनैकः, एष्वेव मायाबहुत्वेन द्वितीयः, एवमेतौ मानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेते चत्वारः क्रोधैकत्वेन चत्वार १शतके एवान्ये क्रोधबहुत्वेनेत्येवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु, तथैवान्येऽष्टौ क्रोधमायालोभेषु,8 उद्देशक:५ सूत्रम् 45 तथैवान्येऽष्टौ मानमायालोभेष्विति द्वात्रिंशत् / चतुष्कसंयोगेषोडश, तथाहि, क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, नारकाणां जघन्यादि एवमेतौ मायैकत्वेन, तथान्यौ मायाबहुत्वेन, एवमेते चत्वारो मानैकत्वेन, तथान्ये चत्वार एव मानबहुत्वेन, एवमेतेऽष्टौ असङ्ख्यात क्रोधैकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति षोडश, एवमेते सर्व एवाशीतिरिति, एते चजघन्यस्थितावेकादिसङ्ख्यातान्तसमया- (2) अवधिकायां भवन्ति, असङ्ख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थितिं यावत्सप्तविंशतिर्भङ्गास्त एव, तत्र नारकाणां (3) शरीर बहुत्वादिति // 45 // अथावगाहनाद्वारं तत्र (4) संहनन | (5) संस्थान इमीसेणं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवइया ओगाहणाठाणा (6) लेश्या पन्नत्ता?, गोयमा! असंखेज्जा ओगाहणाठाणा पन्नत्ता, तंजहा- जहन्निया ओगाहणा, पदेसाहिया जहन्निया ओगाहणा, दुप्पएसाहिया स्थानेषु क्रोधाधुपजहन्निया ओगाहणा, जाव असंखिज्जपएसाहिया जहन्निया ओगाहणा, तप्पाउग्गुक्कोसिया ओगाहणा // इमीसेणंभंते! रयणप्पभाए युक्तानां पुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहन्नियाए ओगाहणाएवट्टमाणा नेरइया किं कोहोवउत्ता?, असीइ विविधभङ्ग भंगा भाणियव्वा जाव संखिज्जपएसाहिया जहन्निया ओगाहणा, असंखेजपएसाहियाए जहन्नियाए ओगाहणाए वट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाएवट्टमाणाणं नेरइयाणंदोसुविसत्तावीसंभंगा। इसी(मी?)सेणंभंते! रयण जाव एगमेगंसि निरयावासंसि // 119 // नेरइयाणं कइ सरीरया पण्णत्ता?, गोयमा! तिन्नि सरीरया पण्णत्ता, तंजहा- वेउव्विए तेयए कम्मए।इमीसेणं भंते! जाव वेउब्वियसरीरे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा भाणियव्वा, एएणंगमएणं तिन्निसरीरा भाणियव्वा ॥इमीसेणंभंते! रयणप्पभाए प्रश्ना : /