SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 116 // तप्पाउग्गुकोसिया ठिती।इमीसेणं भंते रयणप्यभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहनियाए ठितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता?, गोयमा! सव्वे वि ताव होज्जा कोहोवउत्ता 1, अहवा कोहोवउत्ता य माणोवउत्ते य 2, अहवा कोहोवउत्ता य माणोवउत्ता य 3, अहवा कोहोवउत्ता यमायोवउत्ते य 4, अहवा कोहोवउत्ता यमायोवउत्ताय 5, अहवा कोहोवउत्ता यलोभोवउत्तेय 6, अहवा कोहोवउत्ताय लोभोवउत्ताय७।अहवा कोहोवउत्ता य माणोवउत्ते यमायोवउत्ते य 1, कोहोवउत्ता य माणोवउत्ते य मायोवउत्ता य 2, कोहोवउत्ता यमाणोवउत्ता यमायोवउत्ते य 3, कोहोवउत्ता यमाणोवउत्ता यमायाउवउत्ताय 4 एवं कोह-माण-लोभेण वि चउ 4, एवं कोह-माया-लोभेण विचउ 4 एवं 12, पच्छा माणेण मायाए लोभेण य कोहो भइयव्वो, ते कोहं अमुंचता 8, एवं सत्तावीसं भंगाणेयव्वा // इमीसे णं भंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसुएगमेगंसि निरयावासंसि समयाहियाए जहन्नट्ठितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्ते यमाणोवउत्ते यमायोवउत्ते य लोभोवउत्ते य, कोहोवउत्ता यमाणोवउत्ताय मायोवउत्ताय लोभोवउत्ता य, अहवा कोहोवउत्ते यमाणोवउत्ते य, अहवा कोहोवउत्ते यमाणोवउत्ता य एवं असीति भंगा नेयव्वा, एवं जाव संखिजसमयाहिया ठिई असंखेज्जसमयाहियाए ठिईएतप्पाउग्गुक्कोसियाए ठिईए सत्तावीसंभंगा भाणियव्वा।।सूत्रम् 44 // पुढवी त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु, उपलक्षणत्वाच्चास्य पृथिव्यादिषु जीवाऽऽवासेष्विति द्रष्टव्यमिति / ठिइत्ति सूचनात् सूत्र मिति न्यायात् स्थितिस्थानानि वाच्यानीति शेषः / एव मोगाहणे ति, अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तान्येव, एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम्, इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनी होद्देशके विचारयितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति, तत्र रत्नप्रभापृथिव्यां स्थिति १शतके उद्देशक:५ सूत्रम् 44 स्थित्यादिदशस्थानानि। नारकाणां जघन्यादि असख्याता(१)ऽऽयु:स्थितिस्थाने क्रोधाधुपयुक्ताना विविधभत्र प्रश्नाः / // 116 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy