SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 115 // तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमः, तमस्तमः, तस्येव प्रभा यस्याः सा तमस्तमःप्रभा॥ एतासु च नरकावासा भवन्तीति तानावासाधिकाराच्च शेषजीवाऽऽवासान् परिमाणतो दर्शयन्नाह, इमीसे ण मित्यादि, अस्यां विनेयप्रत्यक्षायां नरयावाससयसहस्स त्ति, आवसन्ति येषुत आवासाः, नरकाश्चत आवासाश्चेति नरकावासास्तेषां यानि शतसहस्राणि तानि तथेति / शेषपृथिवीसूत्राणि तु गाथानुसारेणाध्येयानि, अत एवाह गाह त्ति, सा चेयं तीसा य पन्नवीसेत्यादि, सूत्राभिलापश्च सक्करप्पभाए णं भंते! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता?, गोयमा? पणवीसं निरयावाससयसहस्सा पन्नत्तेत्यादिरिति / छहंपि जुयलयाणन्ति, दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि,तत्र षट्सु युगलेषु प्रत्येकंषट्सप्ततिर्भवनलक्षाणामिति। एषां चासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः चउतीसा चउचत्ता अट्ठत्तीसं च सयसहस्साओ। पन्ना चत्तालीसा दाहिणओ हुंति भवणाई॥१॥चत्तालीस त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः, तीसा चत्तालीसा चोत्तीस चेव सयसहस्साइं। छायाला छत्तीसा उत्तरओ होंति भवणाई॥१॥ छत्तीस त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं षट्त्रिंशद्भवनलक्षाणीति // 43 // अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाह पुढवि ट्ठिति ओगाहणसरीरसंघयणमेव संठाणे। लेस्सा दिट्ठी णाणे जोगुवओगे यदस ठाणा ॥१॥इमीसेणं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवइया ठितिठाणा पण्णत्ता?, गोयमा! असंखेज्जा ठितिठाणा पण्णत्ता, तंजहा- जहन्निया ठिती समयाहिया जहन्निया ठिई दुसमयाहिया जाव असंखेजसमयाहिया जहन्निया ठिई ®चतुस्त्रिंशचतुश्चत्वारिंशदष्टत्रिंशच्च शतसहस्राणि / पञ्चाशच्चत्वारिंशच्च दक्षिणस्यां भवनानि भवन्ति // 1 / / (40 लक्षाः षण्णां प्रत्येकम्)। 0 त्रिंशञ्चत्वारिंशचतुस्त्रिंशञ्चैव शतसहस्राणि षट्चत्वारिंशत् षण्णां प्रत्येकं षट्त्रिंशदुत्तरस्यां भवनानि भवन्ति // 1 // १शतके उद्देशक:५ सूत्रम् 44 स्थित्यादिदशस्थानानि। नारकाणां जघन्यादि असङ्ख्याता(१)ऽऽयु:स्थितिस्थाने क्रोधाधुपयुक्तानां विविधभङ्ग प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy