________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 112 // सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति जाव अंतं करेस्संति वा ? हंता गोयमा! तीतमणतं सासयं समयं जाव अंतं करेस्संति वा। से नूणं भंते! उप्पन्ननाणदसणधरे अरहा जिणे केवलि अलमत्थुत्ति वत्तव्वं सिया? हंता गोयमा! उप्पन्ननाणदसणधरे अरहा जिणे केवली अलमत्थुत्ति वत्तव्वं सिया। सेवं भंते! २त्ति ॥सूत्रम् 42 ॥चउत्थो उद्देसो समत्तो॥ 1-4 // पोग्गले त्ति परमाणुरुत्तरत्र स्कन्धग्रहणा त्तीतं ति, अतीतम्, इह च सर्वेऽध्वभावकाला (अकर्मधातुसंयोगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यं- वार्त्तिकं) इत्यनेनाऽऽधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः अणंतं ति, अपरिमाणमनादित्वात्, सासयं ति सदा विद्यमानम्, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति, समयं ति कालं भुवि त्ति, अभूदिति, एतद्वक्तव्यं स्यात्? सद्भतार्थत्वात्, पडुप्पन्नं ति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वर्तमानस्यापिशाश्वतत्वंसदाभावाद, एवमनागतस्यापीति // 41 // 8 अनन्तरंस्कन्ध उक्तः, स्कन्धश्चस्वप्रदेशापेक्षया जीवोऽपिस्यादिति जीवसूत्रम्, जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामुद्देशकान्तं यावदाह छउमत्थे ण मित्यादि, इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो न पुनरकेवलिमात्रम्, उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, केवलेणं ति, असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह केवलमेगं सुद्ध सगलमसाहारणं अणंतं च संजमेणं' ति पृथिव्यादिरक्षणरूपेण संवरेणं, ति, इन्द्रियकषायनिरोधेन, सिज्झिस्वित्यादौ च बहुवचनं प्राकृतत्वादिति / एतच्च गौतमेनानेनाभिप्रायेण पृष्टं यदुत, उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति 0केवलमेकं शुद्धं सकलमसाधारणमनन्तं च॥ १शतके उद्देशक: 4 सूत्रम् 41 परमाणुस्कन्धयोः जीवस्यच शाश्वतता प्रश्नाः / सूत्रम् 42 | जीवस्य सिद्धि प्राप्ति प्रकार प्रश्नाः /