________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 111 // ॥४०॥अनन्तरं कर्म चिन्तितम्, तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह, अथवा परिणामाधिकारात्पुद्गलपरिणाममाह___ एस णं भंते! पोग्गले तीतमणंतं सासयं समयं भुवीति वत्तव्वं सिया?, हंता गोयमा! एस णं पोग्गले अतीतमणतं सासयं समयं भुवीति वत्तव्वं सिया। एसणं भंते! पोग्गले पडुप्पन्न सासयं समयं भवतीति वत्तव्वं सिया?, हंता गोयमा! तंचेव उच्चारेयव्वं / एस णं भंते! पोग्गले अणागयमणंतं सासयं समयंभविस्सतीति वत्तव्वं सिया?, हन्ता गोयमा! तं चेव उच्चारेयव्वं / एवं खंधेण वि तिन्नि आलावगा, एवं जीवेण वि तिन्नि आलावगा भाणियव्वा ।सूत्रम् 41 // छउमत्थे णं भंते! मणूसे तीतमणतं सासयं समयं भुवीति केवलेणं संजमेणं केवलेणं संवरे० केवलेणं बंभचेरवासेणं केवलाहिं पवयणमाईहिं सिज्झिसु बुझिसुजाव सव्वदुक्खाणमंतं करिसु? गोयमा! नो इणढे समढे।सेकेणट्टेणं भंते! एवं वुच्चइ तं चेव जाव अंतं करेंसु? गोयमा! जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसुवा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदसणधरा अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसुवा करेंति वा करिस्संति वा, से तेणद्वेणं गोयमा! जाव सव्वदुक्खाणमंतं करेंसु०, पडुप्पन्नेऽवि एवं चेव नवरं सिझंति भाणियव्वं, अणागए वि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा छउमत्थो तहा आहोहिओ वि तहा परमाहोहिओऽवि तिन्नि तिन्नि आलावगा भाणियव्वा / केवलीणं भंते! मणूसे तीतमणंतं सासयं समयंजाव अंतं करेंसु? हंता सिज्झिंसुजाव अंतं करेंसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिज्झिंसु सिझंति सिज्झिस्संति / से णूणं भंते! तीतमणंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसुवा करेंति वा करिस्संति वा १शतके उद्देशक:४ सूत्रम् 41 परमाणुस्कन्धयोः जीवस्यच शाश्वतता प्रश्नाः / सूत्रम् 42 जीवस्य सिद्धि प्राप्ति प्रकार प्रश्ना : / // 111 //