SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 106 // 1 शतके उद्देशकः 4 सूत्रम् 38 कर्मणां प्रकृत्यादि प्रश्नाः / ॥प्रथमशतके चतुर्थोद्देशकः॥ अनन्तरोद्देशके कर्मण उदीरणवेदनाद्युक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां पगइ त्ति यदुक्तं तच्चाभिधातुमाह कति णं भंते! कम्मप्पगडीओ पण्णत्ताओ? गोयमा! अट्ठ कम्मप्पगडीओ पण्णत्ताओ, कम्मप्पगडीए पढमो उद्देसो नेयव्वो जाव अणुभागो सम्मत्तो / गाहा- कइ पयडी? कह बंधइ? कइहि व(च) ठाणेहि बंधई पयडी? / कइ वेदेइ य पयडी? अणुभागो कइविहो कस्स? ॥१॥सूत्रम् 38 // कइण मित्यादि व्यक्तम्, नवरं कम्मपगडीए त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह गाहा, सा चेयं कई त्यादि, तत्र कइप्पगडी ति द्वारम्, तच्चैवं कइ णं भंते! कम्मप्पगडीओ पन्नत्ताओ? गोयमा! अट्ठ, तंजहा- णाणावरणिज्ज मित्यादि। कह बंधई त्यादि द्वारमिदं चैवं कहन्नं भंते! जीवे अट्ठ कम्मपगडीओ बंधइ? गोयमा! णाणावरणिज्जस्स कम्मस्स उदएणं दसणावरणिज्जं कम्मं निग(य)च्छइ विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः, दरिसणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणिज्जं कम्मं निग्गच्छइ विपाकावस्थांकरोतीत्यर्थः, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं निगच्छइ, मिच्छत्तेणं उदिनेणं एवं खलु जीवे अट्ठकम्मप्पगडीओ बंधई त्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति / कइ हि व ठाणेहि त्ति द्वारम्, तच्चैवं जीवे णं भंते! णाणावरणिज्जं कम्मं कइहिं ठाणेहिं बंधइ? गोयमा! दोहिं ठाणेहिं, तंजहा- रागेण य दोसेण ये त्यादि / कइ वेएइ यत्ति द्वारमिदं चैवं जीवे णं भंते! कइ कम्मप्पगडीओ वेएइ? गोयमा! अत्थेगइए वेएइ अत्थेगतिए नो वेएइ, जे वेएइ से ते अढे त्यादि, जीवे णं भंते! णाणावरणिज्जं कम्मं वेएइ? गोयमा! अत्थेगइए वेएइ अत्थेगतिए नो वेएइ केवलिनोऽवेदनात्, णेरइए णं भंते! णाणावरणिज्ज कम्मं वेएइ? गोयमा! नियमा वेएई त्यादि। अणुभागो // 10 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy