________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 103 // प्रवचनाऽऽगमकल्प सेसमिच्छत्ते / अंतोमुत्तमेत्तं उवसमसम्म लहइ जीवो॥१॥ततोऽनयोर्न विशेष उक्तश्चासाविति, समाधिश्च क्षयोपशमो ह्युदीर्णस्य 1 शतके क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं उद्देशक:३ सूत्रम् 37 च वेएइ संत कम्म खओवसमिएसु नाणुभावं सो। उवसंतकसाओ पुण वेदेइ ण संतकम्मं ति (पि)॥१॥ तथा चारित्रं चरणम्, तत्र ज्ञानदर्शनयदि सामायिकं सर्वसावधविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्, तत्कोऽनयो चारित्रलिंगसर्भेदः? उक्तश्चासाविति, अत्र समाधिः, ऋजुजडवक्रजडानांप्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तम्, व्रतारो-2 पणे हि मनाक् सामायिकाशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे मार्गमत भंगनय तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमनाश्वासस्तेषां स्यादिति, आह चरिउवक्कजडा पुरिमेयराण नियमसामाइए वयारुहणं / मणयमसुद्धेविजओ सामइए हुंति हुवयाई॥१॥इति / तथा लिङ्गंसाधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्ध प्रमाणान्तरैः त्रयोदशभिः वस्त्ररूपं लिङ्गंसाधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तम्?, सर्वज्ञानामविरोधि मोहनीय वचनत्वादिति, अत्राप्य॒जुजडवक्रजडर्जुप्रज्ञशिष्यानाश्रित्य भगवतांतस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः। कर्मवेदन तथा प्रवचनमत्राऽऽगमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके? सर्वज्ञानामविरुद्धवचनत्वात्, अत्रापि समाधिः, चतुर्यामोऽपि तत्त्वतः पञ्चयाम एवासौ, चतुर्थव्रतस्य परिग्रहेअन्तर्भूतत्वात्, योषा हि नापरिगृहीता भुज्यत इति न्यायादिति / तथा प्रवचनमधीते वेत्ति वा प्रावचनः कालापेक्षया बह्वागमः - शेषमिथ्यात्वे ऽन्तर्मुहूर्त्तमात्रमुपशमसम्यक्त्वं जीवो लभते॥१॥ क्षायोपशमिकेषु भावेषु स सत्कर्म वेदयत्यनुभावं न, उपशान्तकषायः पुनः सत्कर्मापि न वेदयति (प्रदेशतोऽपि)॥१॥ 0 पूर्वपश्चिमजिनानामृजुवक्रजडाः साधव इति सामायिके सत्यपि व्रतारोहः, यतः सामायिके मनागशुद्धेऽपि व्रतानि भवन्ति // 1 // काङ्गा प्रश्नाः / //