SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यता श्रीअभय वृत्तियुतम् भाग-१ // 102 // प्रवचनाऽ5गमकल्पमार्गमत वेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह निर्ग्रन्थाः सबाह्याभ्यन्तरग्रन्थान्निर्गताः, साधव इत्यर्थः, णाणंतरेहिं ति, १शतके एकस्माज्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः संबन्धः, एवं सर्वत्र, तेषु उद्देशक:३ सूत्रम् 37 चैवं शङ्कादयः स्युः, यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति / ज्ञानदर्शन चारित्रलिंगतत्किमपरेण मनः पर्यायज्ञानेन?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वादुच्यते चागमे मनःपर्यायज्ञानमिति किमत्र तत्त्वमिति ज्ञानतःशङ्का, इह समाधिः, यद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथापि न मनः पर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात्, तथाहि- मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च, अवधिज्ञानं तु किश्चिन्मनोव्यतिरिक्त भंगनय द्रव्यग्राहकं किञ्चिच्चोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकमित्यादि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति नियम प्रमाणान्तरैः मनःपर्यायज्ञानमिति / तथा दर्शनं सामान्यबोधः, तत्र यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा त्रयोदशभिः किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाढ़ेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनो मोहनीय इन्द्रियजानि दर्शनानि स्युन द्वे एवेति, अत्र समाधिः, सामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च कर्मवेदन सामान्यतः, तत्र चक्षुर्दर्शनमिति विशेषतोऽचक्षुर्दर्शनमिति च सामान्यतः, यच्च प्रकारान्तरेणापि निर्देशस्य सम्भवे चक्षुर्दर्शनम- प्रश्नाः / चक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति / अथवा दर्शन- सम्यक्त्वं तत्र च शङ्का मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उवसंत मित्येवंलक्षणं क्षायोपशमिकम्, औपशमिकमप्येवंलक्षणमेव, यदाह खीणम्मि उइन्नम्मी अणुदिज्जंते य ®यन्मिथ्यात्वमुदीर्णं तत्क्षीणमनुदितं चोपशान्तम् // 0 उदीर्णे क्षीणेऽनुदीर्यमाणे च - काङ्क्षा
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy