SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् सूत्रम् 37 भाग-१ // 101 // प्रवचनाऽऽगमकल्पमागमतभंगनय प्रमाणान्तरैः तत्र तत्र नारकादिपदमध्येयमिति / पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्कामोहनीयवेदनप्रकाराघटन्ते नैकेन्द्रियादीनामतस्तेषांक १शतके विशेषेण तद्वेदनप्रकारदर्शनायाह पुढविक्काइयाण मित्यादि व्यक्तम्, नवर मेवं तक्का इ व त्ति, एवं वक्ष्यमाणोल्लेखेन तो उद्देशक:३ विमर्शः, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्, सन्नाइ वत्ति सज्ञा, अर्थावग्रहरूपं ज्ञानम्, पण्णा इ वत्ति प्रज्ञा, अशेषविशेषविषयं ज्ञानदर्शन चारित्रलिंगज्ञानमेव, मणे इ व त्ति मनः स्मृत्यादिशेषमतिभेदरूपम्, वइ इ वत्ति वाग्वचनम्, सेसंतं चेव त्ति शेषं तदेव यथौधिकप्रकरणेऽधीतम्, तच्चेदं हंता गोयमा! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं / से णूणं भंते! एवं मणं धारेमाण इत्यादि तावद्वाच्यं यावत् से णूणं / भंते! अप्पणा चेव निज्जरेइ अप्पणा चेव गरहईत्यादेः सूत्रस्य पुरिसक्कारपरक्कमेइ व त्ति पदम् / एवं जाव चउरिंदिय त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्ता नियमन्यौघिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह पंचेदिए इत्यादि॥३६॥भवतु नाम शेषजीवानांकासामोहनीय त्रयोदशभिः वेदनं निर्ग्रन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धित्वात्तेषामिति प्रश्नयन्नाह, मोहनीय अत्थि णं भंते! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेएइ?,हंता अत्थि, कहनं भंते! समणा वि निग्गंथा कंखामोहणिज्ज़ कर्मवेदन कम्मवेएइ?, गोयमा! तेहिं 2 नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहि भंगतरेहिंणयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जंकम्मवेइंति, सेनूणंभंते! तमेव सचंनीसंकंजंजिणेहिं पवेइयं, हंता गोयमा! तमेव सच्चंनीसंकं, जावपुरिसक्कारपरक्कमेइ वा सेवं भंते सेवं भंते! / / सूत्रम् ३७॥पढमसए तइओ // 1-3 // अत्थि ण मित्यादि काक्वाऽध्येयम्, अस्ति विद्यतेऽयं पक्षो यदुत श्रमणा व्रतिनः, अपिशब्दः श्रमणानां कासामोहनीयस्या काका प्रश्नाः / // 101
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy