________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-१ // 100 // निर्जरान्त प्रश्नाः / च विपाकतः प्रदेशतश्चाननुभवनम्, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्यादृष्टेरौपशमिकसम्यक्त्वलाभ १शतके उपशमश्रेणिगतस्य चेति, अणुदिन्नं उवसामेति त्ति, उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति। उदीर्ण सद्वेद्यत इति वेदनसूत्रम्, उद्देशक:३ सूत्रम् 36 तत्रोदिन्नं वेएइ त्ति, अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति त दीर्णानुदीर्णयोः को विशेषः स्यात्? इति। नैरयिकादि वेदितं सन्निर्जीर्यत इति निर्जरासूत्रम्, तत्रोदयाणंतरपच्छाकडं ति, उदयेनानन्तरसमये यत्पश्चात्कृतम्, अतीततां गमितं तत्तथा / | 24 दण्डके | काङ्गातन्निर्जरयति प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति / उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्ग्रहगाथा तइएण मोहनीयउदीरेंति उवसामेंति य पुणोवि बीएणं / वेइंति निजरंति य पढमचउत्थेहिं सव्वेऽवि॥१॥॥३५॥ अथ काङ्खामोहनीयवेदनादिकं वेदनादिनिर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्डकैर्नियोजयन्नाह नेरइयाणं भंते! कंखामोहणिज्जं कम्मं वेएइ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा // पुढविक्काइया णं भंते! कंखामोहणिज्ज़ कम्मं वेइंति, हंता वेइंति, कहण्णं भंते! पुढविक्का० कंखामोहणिज्जं कम्मं वेदेति?, गोयमा! तेसिणंजीवाणंणो एवं तक्का इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइति वा- अम्हे णं कंखामोहणिजं कम्मं वेएमो, वेएंति पुण ते / से णूणं भंते! तमेव सच्चंनीसंकंजंजिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिसक्कारपरिक्कमेइ वा। एवं जाव चउरिंदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा // सूत्रम् 36 // इह च जहा ओहिया जीवे त्यादिना हंता वेयंति, कहन्नं भंते! नेरइयाणं का ? (कंखा)मोहणिज्जं कम्मं वेयंति?, गोयमा! तेहिं / तेहिं कारणेहि मित्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितम्, तेषु च यत्र यत्र जीवपदं प्रागधीतं 0 तृतीयेनोदीरयन्ति उपशमयन्ति च पुनरपि द्वितीयेन / वेदयन्ति निर्जरयन्ति च प्रथमचतुर्थयोः सर्वेऽपि॥१॥ // 100 //