SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 98 // १शतके उद्देशक: 3 सूत्रम् 35 काङ्कामोहनीयस्याऽऽत्मनैवोदीरणा तद्गतान्यच्च प्रश्ना : / उट्ठाणेणं कम्मेणंबलेणं वीरिएणं पुरिसक्कारपरक्कमेणं अणुदिन्नं उदीरणाभवियं क. उदी०? उदाहुतं अणुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं अणुदिन्नं उदीरणाभवियं कम्म उदी०?, गोयमा! तं० उट्ठाणेण वि कम्मे० बले० वीरिए० पुरिसक्कारपरक्कमेण वि अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ, णोतं अणुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी०, एवं सति अस्थि उट्ठाणे इवा कम्मे इ वा बले इवा वीरिए इवा पुरिसक्कारपरक्कमे इवा॥से नूणंभंते! अपण्णा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चेव संवरइ?, हंता गोयमा! एत्थ वि तहेव भाणियव्वं, नवरं अणुदिन्नं उवसामेइ सेसा पडिसेहेयव्वा तिन्नि ॥जंतं भंते! अणुदिन्नं उवसामेइतं किं उठाणेणं जाव पुरिसक्कारपरक्कमे ति वा, से नूणं भंते! अप्पणा चेव वेदेइ अप्पणाचेव गरहइ?, एत्थवि सच्चेव परिवाडी, नवरं उद्दिन्नं वेएइ नो अणुदिन्नं वेएइ, एवं जावपुरिसक्कारपरिक्कमे इवा।से नूणं भंते! अप्पणा चेव निजरेति अप्पणा चेव गरहइ?, एत्थवि सच्चेव परिवाडी नवरं उदयाणंतरपच्छाकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा // सूत्रम् 35 / / अप्पणा चेव त्ति, आत्मनैव स्वयमेव जीवः, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाधिकार उक्तो नापरस्य, आह च, अणुमेत्तोविन कस्सइबंधो परवत्थुपच्चया भणिओत्ति / उदीरेइति करणविशेषणाऽऽकृष्य भविष्यत्कालवेद्यं कर्म क्षपणायोदयावलिकायां प्रवेशयति / तथा गरहइ त्ति, आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म स्वरूपतः तत्कारणगर्हणद्वारेण वा जातिविशेषबोधःसन्। तथा संवरइ त्ति संवृणोति न करोति वर्तमानकालिकं कर्म स्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गर्हादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथापि न तेषां प्राधान्यंजीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनांच वीर्योल्लासन७परवस्तुप्रत्ययिकोऽणुमात्रोऽपि बन्धो न कस्यापि भणितः / / // 98
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy