________________ शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 16 // उद्देशक:३ सूत्रम् 34 काङ्कामोहनीयबन्धहेतु प्रमादयोग प्रश्ना : / प्रमादयोगवीर्यशरीरजनक प्रश्ना : / जीवाणंभंते! कंखामोहणिज्जं कम्मंबंधंति?,हंता बंधंति।कहणंभंते! जीवा कंखामोहणिज्जंकम्मंबंधंति?, गोयमा! पमादपच्चया जोगनिमित्तं च ॥से णं भंते! पमाए किंपवहे?, गोयमा! जोगप्पवहे / सेणं भंते! जोए किंपवहे?, गोयमा! वीरियप्पवहे / सेणं भंते वीरिए किंपवहे? गोयमा! सरीरप्पवहे। सेणं भंते! सरीरे किंपवहे?, गोयमा! जीवप्पवहे / एवं सति अस्थि उट्ठाणे ति वा कम्मे ति वा बले इ वा वीरिएइ वा पुरिसक्कारपरक्कमे इ वा ॥सूत्रम् 34 // जीवाणं भंते! कंखे त्यादि पमायपच्चय त्ति प्रमादप्रत्ययात् प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम्, इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह पमाओ य मुणिंदेहि, भणिओ अट्ठभेयओ। अण्णाणं संसओ चेव, मिच्छानाणं तहेव य॥१॥रागो दोसो मइब्भंसो, धम्ममि य अणायरो। जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओ॥ 2 // त्ति / तथा योगनिमित्तं च योगा मनःप्रभृतिव्यापाराः, ते निमित्तं हेतुर्यत्र तत्तथा बध्नन्तीति, क्रियाविशेषणंचेदम्, एतेन च योगाख्यश्चतुर्थः कर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये। अथ प्रमादादेरेव हेतुफलभावं दर्शनायाह से ण मित्यादि, पमाए किंपवहे त्ति प्रमादोऽसौ कस्मात् प्रवहति प्रवर्त्तत इति किंप्रवहः?, पाठान्तरेण किंप्रभवः?, जोगप्पवहे / त्ति योगो मनःप्रभृति व्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात्, वीरियप्पवहे त्ति वीर्यं नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः, सरीरप्पवहे त्ति वीर्यं द्विधा सकरणमकरणंच, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दो प्रतियो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाक्कायकरणसाधनःसलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दा O प्रमादश्च मुनीन्द्रैरष्टभेदो भणितः / अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥१॥रागो द्वेषो मतिभ्रंशो धर्मे चानादरः। योगानां दुष्प्रणिधानमष्टधाऽपि वर्जयितव्यः॥२॥ // 96 //