________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 94 // स्तित्वमङ्गष्ठाद्यस्तित्वरूपमङ्गल्यादेर्नास्तित्वेऽङ्गुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वंतन्त्वादिरूपं १शतके मृन्नास्तित्वरूपे पटे इति, अथवास्तित्वमितिधर्मधर्मिणोरभेदात् सद्वस्त्वस्तित्वे सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्त उद्देशकः३ सूत्रम् 32 विनाशि स्याद्, विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्, दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात्, तथा नास्ति अस्तित्वत्वमत्यन्ताभावरूपं यत् खरविषाणादि तन्नास्तित्वेऽत्यन्ताभाव एव वर्त्तते, नात्यन्तमसतः सत्त्वमस्ति, खरविषाणस्येवेति, नास्तित्व परिणामउक्तं च, नासतो जायते भावो, नाभावो जायते सतः। अथवास्तित्वमिति धर्मभेदात् सद्, अस्तित्वे सत्त्वे वर्त्तते, यथा पटः पटत्व विचार प्रश्नाः / एव, नास्तित्वं चासत्, नास्तित्वेऽसत्त्वे वर्त्तते, यथा, अपटोऽपटत्व एवेति ॥अथ परिणामहेतुदर्शनायाह जंन मित्यादि, अत्थितं प्रयोगअत्थित्ते परिणमइ त्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः, नत्थित्तं नत्थित्ते परिणमइ त्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरता यातीत्यर्थः, पओगस त्ति सकारस्यागमिकत्वात् प्रयोगेण जीवव्यापारेण, वीसस त्ति यद्यपि लोके विश्रसाशब्दोजरापर्यायतया रूढस्तथापीह स्वभावार्थो दृश्यः, इह प्राकृतत्वाद्वीससाए त्ति वाच्ये, वीससेत्युक्तमिति, अत्रोत्तरम्, पओगसावितंति प्रयोगेणापि तदस्तित्वादि, यथा कुलालव्यापारान्मृत्पिण्डो घटतया परिणमति, अङ्गलिऋजुता वा वक्रतयेति, अपिः समुच्चये, वीससावि. तंति, यथा शुभ्राभ्रमशुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया , मृत्पिण्डादेरस्तित्वस्य नास्तित्वात्, सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयोः सदूपत्वादिति, यदपि, अभावोऽभाव एव स्यादि ति व्याख्यातं तत्रापि प्रयोगेणापि तथा विस्रसयाप्यभावोऽभाव एव स्यान्न प्रयोगादेः साफल्यमिति व्याख्येयमिति / अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततांच दर्शयन्नाह जहा त इत्यादि, यथा प्रयोगविश्रसा विश्रसाप्रश्नाः