SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 93 // 1 शतके उद्देशक:३ सूत्रम् 32 अस्तित्वनास्तित्वपरिणामविचारप्रश्नाः / प्रयोग विश्वसा उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयश्चेष्टमानो वा विधेयेषु तपोध्यानादिषु, एवं संवरेमाणे त्ति, उक्तवदेव मनः संवृण्वन् मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वा प्रत्याचक्षाणो जीव इति गम्यते, आणाए त्ति, आज्ञायाः, ज्ञानाद्यासेवारूपजिनोपदेशस्य, आराहए त्ति, आराधकः पालयिता भवतीति // 31 // अथ कस्मात्तदेव सत्यं यज्जिनैः प्रवेदितम्? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधानादिति तमेव दर्शयन्नाह से नूणं भंते! अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ?, हंता गोयमा! जाव परिणमइ // जण्णं भंते! अत्थित्तं अत्थित्ते परिणमइ नत्थित्तं नत्थित्ते परिणमइते किंपयोगसा वीससा?,गोयमा! पयोगसावितं वीससावितं॥जहा तेभंते! अत्थित्तं अत्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते परिणमइ? जहा ते नत्थित्तं नत्थित्ते परिणमइ तहा ते अत्थित्तं अत्थित्ते परिणमइ?, हंता गोयमा! जहा मे अत्थित्तं अत्थित्ते परिणमइ तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थित्तं नत्थित्ते परिणमइ तहा मे अत्थित्तं अत्थित्ते परिणमइ॥सेणूणं भंते! अत्थित्तं अत्थित्ते गमणिजं? जहा परिणमइ दो आलावगा तहा ते इह गमणिज्जेण विदो आलावगा भाणियव्वा जाव जहा मे अत्थित्तं अत्थित्ते गमणिज्जं / सूत्रम् 32 // से णूणमित्यादि, अत्थित्तं अत्थित्ते परिणमइ त्ति, अस्तित्वम्, अङ्गल्यादेरङ्गल्यादिभावेन सत्त्वम्, उक्तञ्च सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च / अन्यथा सर्वभावानामेकत्वं संप्रसज्यते॥१॥तच्चेह, ऋजुत्वादिपर्यायरूपमवसेयम्, अङ्गल्यादिद्रव्यास्तित्वस्य कथश्चिदृजुत्वादिपर्यायाव्यतिरिक्तत्वादस्तित्वे- अङ्गल्यादेरेवाङ्गल्यादिभावेन सत्त्वे वक्रत्वादिपर्याय इत्यर्थः परिणमति तथा भवति, इदमुक्तं भवति- द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्त्तते यथा मृद्रव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति / नत्थित्तं नत्थित्ते परिणमइत्ति नास्तित्वमङ्गल्यादेरङ्गष्ठादिभावेनासत्त्वं तच्चाङ्गष्ठादिभाव एव, ततश्चाङ्गल्यादे - / // 13 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy