SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 90 // काङ्खामोहनीयं कर्म, कृतं कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध इति, अत एवोक्त मेगपएसोगाढं सव्वपएसेहिं कम्मुणो जोगं। बंधइजहुत्तहेउंति, (एगपएसोगाढं ति जीवापेक्षया कर्मद्रव्यापेक्षया च य एक प्रदेशास्तेष्ववगाढम् ), सर्वजीवप्रदेशव्यापारत्वाच्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम् / अथवा सर्वं यत्किञ्चित् काङ्क्षामोहनीयं तत्सर्वात्मना कृतं न देशेनेति ॥जीवानामिति सामान्योक्तौ विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह नेरइयाण मित्यादि भावितार्थमेव // 27 // क्रियानिष्पाद्यं कर्मोक्तम्, तक्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह जीवाणं भंते! कंखामोहणिज्जं कम्मंकरिंसु?, हंता करिंसु। तंभंते! किं देसेणं देसंकरिंसु?, एएणं अभिलावेणं दंडओ भाणियव्वो जाव वेमाणियाणं, एवं करेंति एत्थवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं / एवं चिए चिणिंसुचिणंति चिणिस्संति, उवचिए उवचिणिंसुउवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेंति उदीरिस्संति, वेदिंसुवेदंति वेदिस्संति, निजरेंसु निजरेंति निजरिस्संति, गाहा-कडचिया उवचिया उदीरिया वेदिया य निजिन्ना। आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि / / 1 / / / सूत्रम् 28 // जीवा ण मित्यादि व्यक्तम्, नवरं करिसुत्ति, अतीतकाले कृतवन्तः, उत्तरं तु हन्त! अकार्षुः, तदकरणेऽनादि संसाराभावप्रसङ्गात् / एवं करेंति सम्प्रति कुर्वन्ति, एवं करिस्संति, अनेन च भविष्यत्कालता करणस्य दर्शितेति॥कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह एवं चिए इत्यादि व्यक्तम्, नवरं चयः प्रदेशानुभागादेर्वर्द्धनमुपचयस्तदेव पौनः पुन्येन, अन्ये त्वाहुः, चयनं- कर्मापुद्गलोपादानमात्रमुपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थं निषेकः, स चैवम्- प्रथमस्थितौ बहुतरं स्वावगाढप्रदेशावगाढं यथोक्तहेतोः सकाशाद् योग्यं कर्म बध्नाति सर्वात्मप्रदेशैः / / 1 शतके | उद्देशकः 3 सूत्रम् 28 |24 दण्डके कामोहनीयस्य कर्म तस्य च चयादि |त्रिकालविषयता विचार प्रश्नाः / चयोपचयवेदन निर्जरण प्रश्नाः / // 9 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy