SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 89 // 8888 ॥प्रथमशतके तृतीयोद्देशकः॥ द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, सच मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन्नादौ च सङ्गहगाथायां यदुक्तं कंखपओसे त्ति तद्दर्शयन्नाह जीवाणं भंते! कंखामोहणिजे कम्मे कडे?, हंता कडे॥से भंते ! किं देसेणं देसे कडे? 1 देसेण सव्वे कडे? 2 सव्वेणं देसे कडे? ३सव्वेणं सव्वे कडे?४, गोयमा! नो देसेणं देसे कडे१नो देसेणंसव्वेकडे 2 नोसव्वेवणं देसे कडे 3 सव्वेणं सव्वे कडे 4 / नेरइया णंभंते! कंखामोहणिजे कम्मे कडे? हंता कडे, जाव सव्वेणंसव्वे कडे 4 / एवं जाव वेमाणियाणं दंडओभाणियव्वो।सूत्रम् 27 // जीवाण मित्यादि व्यक्तम्, नवरंजीवानां सम्बन्धि यत् कंखामोहणिज्जेत्ति मोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनीयमपि भवतीति विशिष्यते काङ्गा,अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततःकाशाया मोहनीयंकाङ्क्षामोहनीयं मिथ्यात्वमोहनीयमित्यर्थः, कडे त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरं तु हंता कडे त्ति, अकृतस्य कर्मत्वानुपपत्तेः॥ इह च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति 1 अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः२ अथवा सर्वात्मना वस्तुदेशस्य 3 अथवा सर्वात्मना सर्वस्य वस्तुनः 4 इत्येतां कासामोहनीयकरणं प्रति प्रश्नयन्नाह से त्ति तस्य कर्मण भदन्त! किमिति प्रश्ने, देशेन जीवस्यांशेन, देशः काङ्खामोहनीयस्य कर्मणोऽशः कृतः? इत्येको भङ्गः 1, अथ देशेन जीवांशेनैव सर्वं काश्रामोहनीयं कृतम्? इति द्वितीयः 2 उत सर्वेण सर्वात्मना देश: काडामोहनीयस्य कृतः? इति तृतीयः३उताहो! सर्वेण सर्वात्मना सर्वंकृतम्? इति चतुर्थः 4 / अत्रोत्तरम्, सव्वेणंसव्वे कडेत्ति जीवस्वाभाव्यात्सर्वस्वप्रदेशाव-8 गाढतदेकसमय बन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत उच्यते, सर्वात्मना सर्वं तदेककालकरणीयं १शतके उद्देशक:३ सूत्रम् 27 24 दण्डके काङ्क्षामोहनीयक्रियानिष्पाद्यकर्म तस्याश्च देशकृतादि चतुर्भङ्गी प्रश्नाः / // 89 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy