________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 88 // ष्यविचार प्रश्ना : / तेषामल्पबहत्व प्रश्रा। वा?, गोयमा! सव्वत्थोवे देवअसन्निआउए, मणुस्स० असंखेजगुणे, तिरिय० असंखेजगुणे, नेरइए० असंखेजगुणे / सेवं भंते! 2! १शतके त्ति // सूत्रम् 26 // बितिओ उद्देसओ समत्तो॥१-२॥ उद्देशक:२ सूत्रम् 26 कइविहे ण मित्यादि व्यक्तम्, नवर मसन्निआउए त्ति, असञी सन् यत्परभवयोग्यमायुर्बध्नाति तदसङ्ग्यायुः, नेरइय- असंज्यायुअसन्निआउए त्ति नैरयिकप्रायोग्यमसङ्ग्यायु रयिकासङ्ग्यायुः, एवमन्यान्यपि॥ एतच्चासङ्ग्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह, असन्नी त्यादि व्यक्तम्, नवरंपकरेइ त्ति बध्नाति दसवाससहस्साई ति रत्नप्रभाप्रथमप्रतरमाश्रित्यो क्कोसेणं पलिओवमस्स असंखिज्जइभागं ति रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम्?, यतः प्रथमप्रस्तटे दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवतिः सहस्राणि, द्वितीये तु दश लक्षाणि जघन्या, इतरा तु नवतिर्लक्षाणि, एषैव तृतीये जघन्या, इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या, इतरा तु सागरोपमस्य दशभाग एवं चात्र पल्योपमासङ्खयेयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं पलिओवमस्स असंखेज्जइभाग ति तन्मिथुनकतिरश्चोऽधिकृत्येति / मणुस्साउए वि एवं चेव त्ति जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतःपल्योपमासङ्खयेयभाग इत्यर्थः, तत्र चासङ्खयेयभागो मिथुनकनरानाश्रित्य / देवा जहा नेरइय त्ति, देवा इत्यसज्ञिविषयं देवायुरुपचारात्तथा वाच्यं जहा नेरइय त्ति यथाऽसज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति // एयस्स णं भंते! इत्यादिना / यदसङ्ग्यायुषोऽल्पबहुत्वमुक्तं तदस्य ह्रस्वदीर्घत्वमाश्रित्येति ॥२६॥प्रथमशते द्वितीयोद्देशकः॥१-२॥