________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 86 // पन्नान्तानां प्रश्नाः / 2 // वाया कुक्कुइओ पुण तं जपइ जेण हस्सए अन्नो। नाणाविहजीवरुए कुव्वइ मुहतूरए चेव॥३॥ इत्यादि, जो संजओवि एयासु १शतके अप्पसत्थासु भावणं कुणइ / सो तब्विहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१॥त्ति, अतस्तेषां कन्दर्पिकाणाम्, चरगपरिव्वायगाणं उद्देशकः२ सूत्रम् 25 तिचरकपरिव्राजका धाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा चरकाः कच्छोटकादयः परिव्राजकास्तु कपिलमुनिसूनवोऽ- 11-14 तस्तेषाम्, किब्विसियाणं ति किल्बिषं पापंतदस्ति येषां ते किल्बिषिकाः,तेच व्यवहारतश्चरणवन्तोऽपिज्ञानाद्यवर्णवादिनः, तिरश्चादि दर्शनव्यायथोक्तम् णाणस्स केवलीणं धम्मायरियस्स सव्वसाहूणं / माई अवन्नवाई किब्विसियं भावणं कुणइ॥१॥ अतस्तेषाम्, तथा तेरिच्छियाणं ति तिरश्चां गवावादीनां देशविरतिभाजाम् आजीवियाणं ति पाषण्डिविशेषाणां नाग्न्यधारिणाम्, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनित आजीविकाऽस्तित्वेनाऽऽजीविका अतस्तेषाम्, तथा आभिओगियाणं ति, अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः, स च द्विधा, यदाह विहो खल अभिओगो दव्वे भावे य होइ नायव्वो। दव्वंमि होंति जोगा विजा मंता य भावंमि ॥१॥इति, सोऽस्ति येषां तेन वा चरन्ति ये तेऽभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह कोउयभूईकम्मे पसिणापसिणे निमित्तमाजीवी। इनिरससायगरुओ अहिओगं भावणं कुणइ॥१॥इति, (कौतुकंसौभाग्याद्यर्थं स्नपनकम्, भूतिकर्म - 2 // वाचा कुत्कुचितः पुनस्तज्जल्पति येनान्यो हसति / नानाविधजीवरुतान् मुखतूर्याणि च करोति // 3 // 0 यः संयतोऽप्येतास्वप्रशस्तासु वासनां करोति सी तथाविधेषु सुरेषु गच्छति चरणहीनस्तु भक्तः (स्याद्वा न वा)। ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनां चावर्णवादी मायी च किल्बिषिकीभावनां करोति // 3 // // 86 // 0 अभियोगः खलु द्विविधो द्रव्यतो भावतश्च भवति ज्ञातव्यः / द्रव्यतश्चूर्णादयो योगा भावतो योगा विद्या मन्त्राश्च // 1 // स्नपनकं भूतिदानं प्रश्नाप्रश्नादिनिमित्ताजीवी च / ऋद्धिरससातगौरवितोऽभियोगिका भावनां करोति // 1 //