SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 84 // १शतके उद्देशक:२ सूत्रम् 25 असंयतभव्यद्रव्य| देवादि चतुर्दशानां (14) देवेषूपपात विशेषाभिधान प्रश्नाः। मनुष्येषु वर्तमानो नारको मनुष्यीभूत इत्यर्थः॥२४॥कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाह अह भंते! असंजयभवियदव्वदेवाणं 1 अविराहियसंजमाणं र विराहियसं०३ अविराहियसंजमासंज० 4 विराहियसंजमासं०५ असन्नीणं 6 तावसाणं 7 कंदप्पियाणं ८चरगपरिव्वायगाणं९किब्विसियाणं 10 तेरिच्छियाणं११ आजीवियाणं 12 आभिओगियाणं १३सलिंगीणं दंसणवावन्नगाणं 14 एएसिणं देवलोगेसु उववजमाणाणं कस्स कहिं उववाए पण्णत्ते?, गोयमा! अस्संजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसु उक्कोसेणं उवरिमगेविजएसु 1, अविराहियसंजमाणंजहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठ सिद्धे विमाणे 2, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे 3, अविराहियसंजमा० 2 णं जह सोहम्मे कप्पे उक्कोसेणं अचुए कप्पे 4, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं जोतिसिएसु 5, असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु६, अवसेसा सव्वे जह० भवणवा० उक्कोसगंवोच्छामि-तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणं बंभलोए कप्पे, किव्विसियाणं लंतगे कप्पे, तेरिच्छियाणंसहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिओगियाणं अचुए कप्पे, सलिंगीणं दसणवावन्नगाणं उवरिमगेवेजएसु १४॥सूत्रम् 25 // अह भंत इत्यादि व्यक्तम्, नवरम्, अथे ति परिप्रश्नार्थः, असंजयभवियदव्वदेवाणं ति, इह प्रज्ञापनाटीका लिख्यते- असंयताः चरणपरिणामशून्याः, भव्याः देवत्वयोग्या अत एव द्रव्यदेवाः,समासश्चैवम्, असंयताश्च ते भव्यद्रव्यदेवाश्चेत्यसंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्, अणुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य। देवाउयं निबंधइ Oअणुव्रतैर्महाव्रतैर्बालतपसाऽकामनिर्जरया च। देवायुर्निबध्नाति यश्च जीवः सम्यग्दृष्टिः // 1 // // 4 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy