________________ पृष्ठः श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 2 // श्रीभगवत्यड़सूत्रस्य विषयानुक्रमः विषयः सूत्रम् असुरकुमारादिपृथिवीकायादि द्वीन्द्रीयादि मनुष्यादि वानमन्तरादिवैमानिकान्तानामाहारस्थित्यादि प्रश्नाः।। आरम्भादिनिरुपणम् / नैरयिकादावात्मपराऽऽरम्भादि प्रश्नाः। सलेश्यान् जीवानाश्रित्याऽऽत्मारम्भादि प्रश्नाः। ज्ञानादिधर्मकदम्बकम्। ऐहभविकादिज्ञानादि प्रश्नाः। असंवृत्तसंवृताणगारसिद्धिरादि प्रश्नाः। अकामनिर्जरादीनां देवत्वादि प्रश्नाः। 15 वाणव्यंतरावासादि प्रश्नाः। उद्देशकनिगमनं श्रीगौतमस्वामिनो भगवन्महावीरवन्दनादि च। [1.2] 1 शतके उद्देशकः 2 स्वयंकृतवेदनप्रश्नः। नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुर्नवभिर्निरुपणे प्रश्नाः। क्रमः विषयः सूत्रम् पृष्ठः लेश्याविचार प्रश्नाः। यथाप्रज्ञापनायाम्। 22 79 पशव: पशुत्वमश्रुव इत्यादिवचनवत्किमेकधैव / जीवस्यावस्थानमिति प्रश्नाः। 23 जीवस्य संसारवस्थान प्रश्नः। 24 83 असंयतभव्यद्रव्यदेवादि चतुर्दशानां (14) देवेषूपपात विशेषाभिधानप्रश्नाः। 25 2-10 अविराधितसंयमादिकिल्बिषान्तानां प्रश्नाः। 11-14 तिरश्चादिदर्शनव्यापनान्तानां प्रश्नाः। असंज्ञयायुष्यविचार प्रश्नाः। तेषामल्पबहुत्व प्रश्नाः। [1.3] 1 शतके उद्देशकः 3 24 दण्डके काङ्कामोहनीयक्रियानिष्याधकर्म तस्याश्च देशकृतादि चतुर्भनी प्रश्नाः। 24 दण्डके काडामोहनीयस्य कर्म तस्य च चयादि त्रिकालविषयता विचार प्रश्नाः। चयोपचयवेदन निर्जरणप्रश्नाः। काङ्कामोहनीये कारणप्रश्नाः। विचिकित्सादि प्रश्नाः।