SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीभगवत्यक्ष श्रीअभय. वृत्तियुतम् सूत्रस्य विषयानुक्रमः भाग-१ क्रमः // 1 // // श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रस्य (श्रीमद्भगवत्यङ्गसूत्रस्य) विषयानुक्रमः // प्रथमविभागस्य सूत्राणि (1-308) = श्लोकसंख्या 308 विषयः सूत्रम् पृष्ठः क्रम: विषयः सूत्रम् पृष्ठः [1.0] 1 शतके उपोद्घातः। श्रमणभगवन्महावीरस्य वृत्तिकार मङ्गलम्। तीर्थकराऽऽदिकराऽऽदिपदानां विवेचनम् / 5 शास्त्रप्रस्तावना। पर्षन्निर्गमनाधर्मदेशनादि। ग्रंथनामव्याख्या। श्री गौतमस्वामिवर्णनम् / व्याख्याप्रज्ञप्तिदशशब्दार्थाः / पूज्यत्वेन भगवती। 3 चलचलितमित्यादि गौतमस्वामि नवप्रश्ना मङ्गलादीनि भगवदुत्तराणि च / पञ्चपरमेष्ठिनतिः पाठान्तराः चलदाघेकार्थादिप्रश्नाः। शब्दार्थाऽऽदिविवेचनम्। नारकाणांस्थित्युच्छ वासाऽऽहारादिप्रश्नाः। 9 33 ब्राह्मीलिपीनमस्कारः। नारकाणामाहारपरिणतचितादि भगवतीपरिमाणः / चतुःप्रश्नानां त्रिषष्ठीप्रश्नाः। दशोद्देशकसंग्रहगाथा / नैरयिकाणां उद्देशकानामर्थः / श्रुतदेवतानमस्कारः / ग्रहणोदीरणवेदननिर्जरा: चतुःप्रश्नाः / इष्टत्वहेतुः। नारकानां पुद्रलभेदचयोपचयो१ शतके उद्देशकः 1 दीरणवेदननिर्जराऽऽदि अष्टादश प्रश्नाः। 12 42 राजगृह गुणशिलचैत्यादि वर्णनम्। नैरयिकानां कर्मबन्धादि ।अष्टप्रश्नाः। 13-14 44-45
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy