________________ श्रीभगवत्यर्ष श्रीअभय वृत्तियुतम् भाग-१ // 3 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः विषयः सूत्रम् पृष्ठः / क्रमः विषयः सूत्रम् पृष्ठः जिनोक्तसत्यता प्रश्नाः। प्रदेशानुभागकर्मवेदनावेदन प्रश्नाः / 40 109 निःशंकिताराधक प्रश्नः। 4 परमाणुस्कन्धयोः जीवस्य च अस्तित्वनास्तित्वपरिणाम शाश्वतता प्रश्नाः। विचारप्रश्नाः। प्रयोगविश्रसाप्रश्नाः। जीवस्य सिद्धिप्राप्तिप्रकार प्रश्नाः। स्वपरात्मनि गमनीयता प्रश्नाः। [1.5] 1 शतके उद्देशक: 5 काङ्कामोहनीयबन्धहेतु प्रमादयोग नारकादीनां पृथिवीकायावासप्रश्नाः। 43 प्रश्नाः। प्रमादयोगवीर्यशरीरजनक प्रश्नाः। 34 2 स्थित्यादिदशस्थानानि / नारकाणां जघन्यादि। काङ्कामोहनीयस्याऽऽत्मनैवोदीरणा असङ्ख्याता (१)ऽऽयुःस्थितिस्थाने तद्रतान्यच्च प्रश्नाः। क्रोधाधुपयुक्तानां विविध भङ्ग प्रश्नाः। नैरयिकादि 24 दण्डके काङ्खामोहनीय नारकाणां जघन्यादि असङ्ख्यात वेदनादिनिर्जरान्तप्रश्नाः। (2) अवगाहना (3) शरीर (4) संहनन ज्ञानदर्शनचारित्रलिंग (5) संस्थान (6) लेश्या स्थानेषु प्रवचनाऽऽगमकल्पमार्गमतभंगनय क्रोधाधुपयुक्तानां विविधभङ्ग प्रश्नाः। 45 119 नियमप्रमाणान्तरैःत्रयोदशभिः / नारकाणां (7) दर्शन (8) ज्ञान [[1.4] 1 शतके उद्देशकः 4 (9) योगो (10) पयोगेषु क्रोधाधुकर्मणां प्रकृत्यादि प्रश्नाः। पयुक्तानां विविधभङ्ग प्रश्नाः। मोहनीयोदयादुपस्थानादि असुरकुमाराणां स्थित्यादिदशस्थानेषु प्रतिलोमेन बालवीर्यतादि प्रश्नाः। लोभाधुपयुक्तानां विविधभङ्गप्रश्नाः। 47 / /