SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 80 // वाच्यम्, नेरइयाणं तिन्नि कण्हलेस्सा 3, तिरिक्खजोणियाणं 6, एगिदियाणं 4, पुढविआउवणस्सईणं 4, तेउवाउबेइंदियतेइंदियचउरिदियाणं 3, पंचिंदियतिरिक्खजोणियाणं 6 इत्यादि बहु वाच्यं यावदे एसि णं भंते! जीवाणं कण्हलेस्साणं जाव सुक्कलेस्साणं कयरे 2 हिंतो अप्पड्दिया वा महड्यिा वा? , गोयमा! कण्हलेस्सेहिंतो नीललेसा महड्डिया, नीललेसेहिंतो कावोयलेसे त्यादि // 22 // अथ पशव: पशुत्वमश्नुवत इत्यादिवचनविप्रलम्भाद्यो मन्यतेऽनादावपि भव एकधैव जीवस्यावस्थानमिति तद्बोधनार्थ / 1 शतके उद्देशकः 2 सूत्रम् 23 पशवः पशुत्वमश्नुवत इत्यादिवचनवत्किमेकचैव जीवस्यावस्थानमिति प्रश्नाः / प्रश्नयन्नाह जीवस्सणं भंते! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पण्णत्ते?, गोयमा! चउव्विहे संसारसंचिट्ठणकाले पण्णत्ते, तंजहा-णेरइयसंसारसंचिट्ठणकाले तिरिक्ख० मणुस्स० देवसंसारसंचिट्ठणकाले य पण्णत्ते ॥नेरइयसंसारसंचिट्ठणकाले णं भंते! कतिविहे पण्णते?, गोयमा! तिविहे पण्णत्ते, तंजहा-सुन्नकाले असुन्नकाले मिस्सकाले॥तिरिक्खजोणियसंसार पुच्छा, गोयमा! दुविहे पण्णत्ते, तंजहा-असुन्नकालेय मिस्सकाले य, मणुस्साण य देवाण यजहा नेरइयाणं // एयस्सणंभंते! नेरइयसंसारसंचिट्ठणकालस्स सुन्नकालस्स असुन्नकालस्स मीसकालस्स य कयरे 2 हिंतो अप्पा वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्व० असुन्नकाले मिस्सकाले अणंतगुणे सुन्नका० अणं० गुणे॥तिरि० जो० भंते! सव्व० असुन्नकाले मिस्सकाले अणंतगुणे, मणुस्सदेवाण यजहानेरइयाणं॥ एयस्सणंभंते! नेरइयस्स संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्ठणजावविसेसाहिए वा?,गोयमा! सव्वत्थोवेमणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेजगुणे, देवसंसारसंचिट्ठणकाले असंखेजगुणे, तिरिक्खजोणिए अणंतगुणे॥सूत्रम् 23 // जीवस्स ण मित्यादि व्यक्तम्, नवरं किंविधस्य जीवस्य? इत्याह, आदिष्टस्यामुष्य नारकादेरित्येवं विशेषितस्य, तीतद्धाए। // 80 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy