SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 72 // चशब्दादन्येऽप्यपान्तरालार्थाधिकारा विज्ञेयाः। एवकारोऽवधारण इति गाथार्थः॥१॥ तदेवं यदादौ (सू०७) प्रतिज्ञात अध्ययनामावश्यकं निक्षेप्स्यामीत्यादि, तत्रावश्यक श्रुत स्कन्ध लक्षणानि त्रीणि पदानि निक्षिप्तानि / साम्प्रतंत्वध्ययनपदमवसरायातमपि |धिकारः। न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वादत्रापि भणने च ग्रन्थगौरवापत्तेरिति सूत्रम् 74-75 // 73 // इदानीमावश्यकस्य यद्व्याख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह [२]आवश्यक स्य षण्णामआवस्सस्स एसो पिंडत्थो वण्णितो समासेणं / एत्तो एक्कक्कं पुण अज्झयणं कित्तइस्सामि॥१॥ तंजहा- सामाइयं 1 | ध्ययनानां चउवीसत्थओ 2 वंदणं 3 पडिक्कमणं 4 काउस्सग्गो 5 पञ्चक्खाणं 6 // सूत्रम् 74 // नामानि चत्वार्यनुयोगतत्थ पढमज्झयणं सामाइयं, तस्स णं इमे चत्तारि अणुओगद्दारा भवंति, तंजहा- उवक्कमे 1 णिक्खेवे 2 अणुगमे 3 णए 4 // द्वाराणि च। सूत्रम् 75 // ( // 59 // ) आवस्सयस्सगाहा। व्याख्या, आवश्यकस्यावश्यकपदाभिधेयस्य शास्त्रस्यैषः पूर्वोक्तप्रकारः पिण्डार्थ:समुदायार्थो वर्णित: कथितः समासेन संक्षेपेण / इदमत्रहृदयम्, आवश्यकश्रुतस्कन्ध इति शास्त्रनाम पूर्वं व्याख्यातं तच्च सान्वर्थम् / ततश्च यथा / सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षण: समुदायार्थः प्रतिपादितो भवति, एवमत्राप्यावश्यकश्रुतस्कन्ध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति / इत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि भणिष्यामीति गाथार्थः / तत्कीर्तनार्थमेवाह तद्यथा, सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम् / तत्रतेष्वनन्तरोद्दिष्टेषु षट्स्वध्ययनेषुमध्ये 7 तच्च (यच्च)। 7 // 1 // (7) / Oणयं / मं / 7 दा। // 72 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy