________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 71 // स्य षडध्ययनानि। काराः। तदुपदर्शनार्थमाह अध्ययना___ आवस्सगस्स णं इमे अत्थाहिगारा भवंति, तूंजहा- सावजजोगविरती 1 उक्तित्तण 2 गुणवओ य पडिवत्ती 3 / खलियस्स धिकारः। निंदणा 4 वणतिगिच्छ 5 गुणधारणा ६चेव॥१॥सूत्रम् 73 // // 58 // ) सूत्रम् 73 [१]आवश्यकआवस्सगस्स णमित्यादि। आवश्यकस्यैते वक्ष्यमाणा अर्थाधिकारा भवन्ति / तद्यथा, सावज्जजोग गाहा / व्याख्या, प्रथमे / सामायिकलक्षणेऽध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः१, उक्तित्तणत्ति द्वितीये चतुर्विंशतिस्तवाध्ययने षडाधिप्रधानकर्मक्षयकारणत्वाल्लब्धबोधिविशुद्धिहेतुत्वात्पुनर्बोधिलाभफलत्वात्सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थकराणां गुणोत्कीर्तनार्थाधिकारः 2, गुणवओ य पडिवत्तित्ति गुणा मूलोत्तरगुणरूपा व्रतपिण्डविशुद्ध्यादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्तिर्वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः। चशब्दात्पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति द्रष्टव्यम्, उक्तं च, परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउं। कारणजाए जाए जहारिहं जस्स जंजोगं W // 1 // (आवश्यक नि० 1128) 3, खलियस्स निंदणत्ति / स्खलितस्य, मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोर्विशुद्ध्यमानाध्यवसायस्याकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः 4 / वणतिगिच्छति।व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति, चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते 5 / गुणधारणा चेवत्ति / गुणधारणा प्रत्याख्यानाध्ययनेऽर्थाधिकारः। अयमत्र भावार्थः, // 71 // मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते 6 / 7 // 1 // (6) / 0र्थङ्करा...10 पर्याय पर्षदं पुरुषं क्षेत्र कालं चागमं च ज्ञात्वा / कारणजाते जाते यथार्हं यस्य यद्योग्यम् // 1 //