SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 70 // तथाविधदेवदत्तादीनामिव स्यादत उच्यते, समुदयस्य समिति: नैरन्तर्येण मीलना, साच नैरन्तर्यावस्थापितायःशलाकानामिव स्कन्धस्य परस्परनिरपेक्षाणामपि स्यादत उच्यते, तस्याः समुदयसमितेर्यः समागमः, परस्परं सम्बद्धतया विशिष्टैकपरिणाम: समुदय- निक्षेपाः। समितिसमागमस्तेन निष्पन्नोय आवश्यकश्रुतस्कन्धः स भावस्कन्ध इति लभ्यते प्राप्यते भवतीति हृदयम् / इदमुक्तं भवति, सूत्रम् 72 सामायिकादिषडध्ययनसंहतिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो. स्कन्धः। नोआगमतो भावस्कन्धः।नोशब्दस्य देश आगमनिषेधपरत्वात्क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः / से तमित्यादि | [12]2 निगमनम् / तदेव प्रतिपादितो द्विविधोऽपिभावस्कन्ध इति निगमयति,से तंभावखंधेत्ति // 71 // इदानीं त्वस्यैवैकार्थिकान्य- नोआगमतो भिधित्सुराह | भावस्कन्धस्यै कार्थिकानि। B तस्सणं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति, तंजहा-गण काय निकाय खंधवगरासी पुंजे य। पिंड नियरे यसंघाय आकुल समूह भावखंधस्स पज्जाया॥५॥से तं खंधे।सूत्रम् 72 / / ( // 57 // ) तस्स णमित्यादि / गतार्थ यावद् गण कायगाहा / व्याख्या, मल्लादिगणवद्गणः, पृथिवीकायादिवत्कायः, षड्जीवनिकायवनिकायः, त्र्यादिपरमाणुस्कन्धवत्स्कन्धः, गोवर्गवद्वर्गः, शालिधान्यादिराशिवद्राशिः, विप्रकीर्णपुजीकृतधान्यादिपुञ्जवत्पुञ्जः, गुडादिपिण्डवत्पिण्डः, हिरण्यद्रव्यादिनिकरवन्निकरः, तीर्थादिषु सम्मीलितजनसङ्घातवत् सङ्घातः, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत्समूहः। एते भावस्कन्धस्य पर्यायाः वाचकध्वनय इति गाथार्थः॥५॥ से तमित्यादि। निगमनम् // 72 // आह- नन्वावश्यके किमिति षडध्ययनानि? अत्रोच्यते, षडाधिकारयोगात् / के पुनस्त इत्याशङ्कय / Oगण काए अनिकाए खंधे वगे तहेव रासी / पुंजे पिंडे निगरे संघाए आउल समूहे॥१॥ (5) से तं खंधे। 0 गए काए' गाहेति। 0 वाचका ध्वनय / 0 इति स्कन्धाधिकार: कथितः / / 72 / / अथावश्यकषडध्ययनविवरणं कथ्यते।' इत्यधिकं वर्तते। // 70 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy