________________ स्कन्धस्या निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 69 // सूत्रम् 69-71 ११४भाव १.आगमतो २.नोआगम ता / स्वरूपम्। तुरगादिस्कन्ध एव प्रतीयते / यद्येवं तर्हि कृत्स्नस्कन्धादस्य को विशेष इति चेदुच्यते / स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षयापि, अयं तु नखाद्यपेक्षयापीति विशेषः। पूर्वोक्तमिश्रस्कन्धादस्य तर्हि को विशेष इति चेदुच्यते / तत्र खड्गाद्यजीवानां हस्त्यादिजीवानांच पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तमत्र तुजीवप्रयोगतः विशिष्टैकपरिणामपरिणतानांसचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन। सेतमित्यादि निगमनम् / तदेवमुक्तो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणनेचसमर्थितो नोआगमतो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति // 68 // अथ भावस्कन्धनिरूपणार्थमाह से किंतंभावखंधे?, 2 दुविहे पण्णत्ते, तंजहा-आगमतो य नोआगमतो य॥सूत्रम् 69 // // 54 // ) से किं तमित्यादि। अत्रोत्तरम्, भावखंधे दुविहे इत्यादि। भावश्चासौ स्कन्धश्च भावमाश्रित्य वा स्कन्धो भावस्कन्धः। स . च द्विविधः प्रज्ञप्तः, तद्यथा, आगमतश्च नोआमतश्च // 69 // से किंतं आगमतो भावखंधे?,२ जाणए उवउत्ते, सेतं आगमतो भावखंधे।सूत्रम् 70 // // 55 // ) तत्रागमत: स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः, तदुपयोगानन्यत्वाद्भावस्कन्धः॥७॥ से किं तं नोआगमओ भावखंधे? 2 एएसिं चेव सामाइयमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं निप्पन्ने आवस्सगसुयखंधे भावखंधेत्ति लगभइ, सेतं नोआगमतो भावखंधे, सेतंभावखंधे ॥सूत्रम् 71 // ( // 56 // ) नोआगमतस्त्वेतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः, स चैतेषां विशकलितानामपि 7 तर्हि' पदं न वर्तते / 0 अपि' पदं न वर्तते। 0 'भावस्कन्धः, इत्यधिकम् / 0 निप्पन्ने' पदं न वर्तते /