________________ |श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति स्कन्धस्य निक्षेप सूत्रम् 67-68 व्यन्द्र०स्कन्धः। [9] 3.2.3.2 अकृत्स्नः / युतम्। // 68 // [10] 3.2.3.3 अनेकद्रव्य स्कन्ध विरोधादित्यलं प्रसङ्गेन // 66 // से तमित्यादि निगमनम् / अथाकृत्स्नस्कन्धनिरूपणार्थमाह__ से किं तं अकसिणखंधे?,२ से चेव दुपएसियादीखंधे जाव अणंतपदेसिएखंधे, सेतं अकसिणखंधे॥सूत्रम् 67 // // 52 // ) से किंतमित्यादि। अत्रोत्तरम्, अकसिणखंधे से चेवेत्यादि, न कृत्स्नोऽकृत्स्नःसचासौस्कन्धश्चाकृत्स्नस्कन्धो यस्मादन्योऽपि बृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः। कश्चायमित्याह, से चेवेत्यादि / स एव दुपदेसिए खंधे तिपदेसिए खंधे, इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नस्कन्ध इत्यर्थः / द्विप्रदेशिकस्य त्रिपदेशिकापेक्षयाकृत्स्नत्वात्त्रिप्रदेशिकस्यापि चतुष्प्रदेशिकापेक्षयाकृत्स्नत्वादेवं तावद्वाच्यं यावत्कात्स्न्यं नापद्यत इति / पूर्वं द्विप्रदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतराऽकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः। से तमित्यादि निगमनम् // 67 // अथानेकद्रव्यस्कन्धनिरूपणार्थमाह से किंतं अगदवियखंधे? 2 तस्सेव देसे अवचिते तस्सेव देसे उवचिए, सेतं अणेगदवियखंधे, सेतं जाणगसरीरभवियसरीरव तिरित्ते दव्वखंधे, सेतंनोआगमतो दव्वखंधे, से तंदव्वखंधे॥सूत्रम् 68 // ( // 53 // ) से किं तमित्यादि। अत्रोत्तरम्, अणेगदवियखंधे तस्सेवेत्यादि। अनेकद्रव्यश्चासौस्कन्धश्चेति समासः। तस्सेवेत्यत्रानुवर्तमानं स्कन्धमात्रं संबध्यते। ततश्च तस्यैव यस्य कस्यचित्स्कन्धस्य यो देशो नखदन्तकेशादिलक्षणोऽपचितो जीवप्रदेशैर्विरहितो यश्चतस्यैव देश:पृष्ठोदरचरणादिलक्षणः, उपचितोजीवप्रदेशाप्त इत्यर्थः। तयोर्यथोक्तदेशयोर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्ध इति विशेषः, सचेतनाचेतनानेकद्रव्यात्मकत्वादिति भावः। स चैवंभूतः सामर्थ्या ®सो। 0 तस्स चेव / 0 इति विशेषः' पदं न वर्तते। // 68 //