SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 66 // मिश्रद्र. स्कन्धश्च से कितं अचित्तदव्वखंधे?, 2 अणेगविहे पण्णत्ते, तंजहा- दुपएसिएखंधे तिपएसिएखंधे जाव दसपएसिएखंधे संखेजपएसिए स्कन्धस्य खंधे असंखेन्जपएसिएखंधे अणंतपएसिएखंधे, सेतं अचित्त दव्वखंधे ॥सूत्रम् 63 // ( // 48 // ) निक्षेपाः। से किं तमित्यादि। अत्र निर्वचनम्, अचित्तदव्वखंधे, इत्यादि। अविद्यमानचित्तोऽचित्तः, सचासौ द्रव्यस्कन्धश्चेति समासः। सूत्रम् 63-64 २.नोआ० अयमनेकविधः प्रज्ञप्तः / तद्यथा, द्विप्रदेशिकस्कन्ध इत्यादि / तत्र प्रकृष्टः पुद्गलास्तिकायदेशः प्रदेश: परमाणुरित्यर्थः। द्वौ ३.व्यतिरिक्तः। प्रदेशौ यत्रस द्विप्रदेशिकः,सचासौ स्कन्धश्च द्विप्रदेशिकस्कन्धः / एवमन्यत्रापि यथायोगं समासः। से तमित्यादि निगमनम्। [[5]3.2.3.2 अचितद्र०स्का // 63 // अथ मिश्रद्रव्यस्कन्धनिरूपणायाह [6]3.2.3.3 से किं तं मीसदव्वखंधे?, 2 अणेगविहे पण्णत्ते, तंजहा- सेणाए अग्गिमखंधे सेणाए मज्झिमखंधे सेणाए पच्छिमखंधे, सेतं मीसदव्वखंधे॥सूत्रम् 64 // ( // 49 // ) से किं तमित्यादि। अत्रोत्तरम्, मीसदव्वखंधे सेणाए, इत्यादि। सचेतनाचेतनसंकीर्णो मिश्रः, स चासौ द्रव्यस्कन्धश्चेति सूत्रम् 65-66 | प्रकारान्तरेण मिश्रद्रव्यस्कन्धः। कोऽसावित्याह, सेनाया: हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायलक्षणाया अग्रस्कन्धोऽग्रानीक- [7]3.2.3 व्यतिरिक्तः मित्यर्थः, मध्यमस्कन्धो मध्यमानीकम्, पश्चिमस्कन्धः पश्चिमानीकम्, एतेषु हि हस्त्यादयः सचित्ताः खड्गादयस्त्वचित्ता |स्कन्थस्त्रिविध: इत्यतो मिश्रत्वं भावनीयमिति / से तमित्यादि निगमनम् / तदेवमेकेन प्रकारेण तद्व्यतिरिक्तो द्रव्यस्कन्धः प्ररूपितः॥६४॥ [8] 3.2.3.1 अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह अहवा जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे तिविहे पन्नत्ते, तंजहा-कसिणखंधे 1 अकसिणखंधे 2 अणेगदवियखंधे 3 // ®ते / 0 'खंधे' 'खंधे', इत्यादीनि पदानि न वर्तन्ते / ...शिक: स्कन्ध' इति वर्तते / 7 मीसए / 7 मे। कृत्स्नस्कन्धः। // 66 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy