________________ श्रुतस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि | श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 62 // सूत्रम् 51 भावश्रुतस्यैकार्थिकानि। द्वादशाङ्गश्रुतस्य चरणगुणसमन्वितस्य विवक्षितत्वान्नोआगमत्वं भावनीयम्, देशस्य चरणगुणलक्षणस्यानागमत्वान्नोशब्दस्य च देशप्रतिषेधत्वेनाश्रयणाद्, एवं पूर्वत्रापि लौकिकभावश्रुते वाच्यम् / निगमयन्नाह, से तं लोउत्तरियमित्यादि / एतद्भणने च समर्थितं द्विविधमपि नोआगमतो भावश्रुतमतस्तदपि निगमयति, से तं नोआगमतों इत्यादि। एतद्भणने चोक्तं सर्वमपि भावश्रुतमतो निगमयति, से तंभावसुतमिति // 50 // तदेवं स्वरूपत उक्तं भावश्रुतमनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह तस्स णं इमे एगड़िया नाणाघोसा नाणावंजणा नामधेजा भवंति, तंजहा- सुर्य सुत्त गंथ सिद्धंत सासणे आणवयण उवदिसे। __ पण्णवण आगमे या एगट्ठा पजवा सुत्ते॥४॥से तं सुयं ।।सूत्रम् 51 // ( // 43 // ) तस्स णमित्यादि / तस्य श्रुतस्य, अमून्यनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाण्येकार्थिकानितत्त्वत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नाक्षराणि नामधेयानि पर्यायध्वनिरूपाणि भवन्ति / तद्यथा, सुतं गाहा। व्याख्या, गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात्सूत्रम्, विप्रकीर्णार्थग्रन्थनादन्थः / सिद्धम्, प्रमाणप्रतिष्ठितमर्थमन्तं संवेदनानिष्ठारूपं नयतीति सिद्धान्तः। मिथ्यात्वाविरतिकषायादिप्रवृत्तजीवानां शासनाच्छिक्षणाच्छासनम्, प्रवचनमिति पाठान्तरम्, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनम् / मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा। उक्तिर्वचनं वाग्योग इत्यर्थः। हिताहितप्रवृत्तिनिवृत्त्युपदेशनादुपदेशः। यथावस्थितजीवादिपदार्थज्ञापनात्प्रज्ञापना। आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं वागम इति / सूत्रे सूत्रविषय एकार्थाः पर्याया इति गाथार्थः॥१॥से तं सुतमिति / तदेतन्नामादि भेदैरुक्तं 0...प्रतिषेधकत्वेना...10...भावसुअं' इत्यधिकं वर्तते / 0 ऽविअ / 7 // 1 // (4) // 62 //