SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रुतस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 60 // जाणएहिं सव्वहिं सव्वदरिसीहि तैलोक्क चहिय महियपूड़एहिं अप्पडिहयवरनाणदसणधरेहिं पणीतं दुवालसंगं गणिपिडगं, तंजहा- आयारो 1 सूर्यगडो 2 ठाणं 3 समवाओ 4 विवाहपण्णत्ती 5 नायाधम्मकहाओ६ उवासगसाओ 7 अंतगडदसाओ 8 अणुत्तरोववाइयदसाओ ९पण्हावागरणाई 10 विवागसुयं 11 दिट्ठिवाओ 12 य, सेतं लोगोत्तरिय भावसुर्य, सेतं नोआगमतो सूत्रम् 50 [८]४.२नोआ भावसुयं, सेतं भावसुयं / / सूत्रम् 50 // // 42 // ) भावश्रुतम्, सं किं तमित्यादि। लोकोत्तरः, लोकप्रधानरर्हद्भिः प्रणीतं लोकोत्तरिकम् / किं पुनस्तदित्याह- लोउत्तरियं भावसुतं जं इम लोकोत्तरिकम्। मित्यादि। यदिदमर्हद्भिादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः / तद्यथा, आयारो सुयगडमि | त्यादि। तत्र सदेवमनुजासुरलोकविरचितांपूजामहन्तीत्यर्हन्तस्तैः, एवम्भूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकर- गणिपिटकम्। प्रतिपत्तये प्राह- भगवद्भिरिति, समग्रैश्वर्यनिरुपमरूपयशःश्रीधर्मप्रयत्नवद्भिरित्यर्थः / इत्थम्भूताश्चानाद्यप्रतिघज्ञानादिमन्तः केचित्कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभिः, ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् // 1 // इत्याद्यतस्तव्यवच्छेदार्थमाह, ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे, ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवम्भूता एव, सहसिद्धं चतुष्टयमित्यादिवचनविरोधप्रसङ्गात् / तर्हि सुगता इत्थम्भूता अपि भविष्यन्तीति चेत्, अत्रोच्यते- तीतपडुप्पण्णेत्यादि / अतीतवर्तमानभविष्यदर्थज्ञायकैरित्यर्थः / न च सुगतानामतीतभविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गवादित्वेन तदसत्त्वाभ्युपगमादसतांच ग्रहणेऽतिप्रसङ्गाद्। अथ सन्तानद्वारेण कालत्रयेऽ-8 प्यर्थानां सद्धावादतीता(घ)र्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशयाह- सर्वज्ञैः सर्वदर्शिभिरिति / सर्वमेकेन्द्रियद्वीन्द्रिय-8 (c) तिलुक्कवहितमहित... 10 ही। 0 नोआगमतो', इति पदमधिकम्। स्तै / 7 भविष्यन्तीत्याशङ्कयाह / // 60
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy